पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

शिवः,
पार्वती १ १
प्रष्टुमगान्मुखाग्रम् । यस्याः प्रियाधैस्थितिमुद्वहन्त्याः
सा पातु व पर्वतराजपुत्री ॥ १६२ ॥ यस्योपवीत-
गुण एव फणावृतैकवक्षोरुहः कुंचपटीयति वामभागे ।
तखैमै ममास्तु तममामवसानसंस्रे चन्द्रार्धमौलिशिरसे म-
हसे नमस्या ॥ १६३ ॥ खेदार्द्रवामकुचमण्डनपत्रभङ्ग-
सशोषिदक्षिणकराङ्गुलिभस्मरेणु. । स्रीपुनपुमकपदव्यति-
लङ्घिनी व शभोस्तनु. सुखयतु प्रकृतिश्चतुर्थीं ॥ १६४ ॥
सभेोगानतिरिच्यमानविभवो यद्विप्रलम्भो रसस्तद्दिव्य मि-
थुन परस्परपरिस्यूत नमस्कुर्महे । एकखा. प्रतिबिम्वसभृत-
विपर्यासे मुहुर्दर्पणे मव्याङ्गन्थितिकौतुक शमयति स्वामी |
स यत्रापर. ॥ १६५ ॥ अाग्लेपाधरबिभ्बलुयुम्बनसुरवालाप-
स्मितान्यामता दूरे तावदिद मिथो न सुलभ जात मुखा- ||
लोकनम् । इत्थ व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः केय
प्रेमविडम्बनेत्यवतु वः स्रेमरोऽधैनारी<वर. ॥ १६६ |॥
खच्छन्दैकस्तनश्रीरुभथदलमिलन्मोलिचन्द्र फणीन्द्रप्राची-
नैावीतवाही मुखयतु भगवानर्धनारीश्वरो वः । यस्यार्धे
विश्वदाहव्यसनविसैर्दृमरज्योतिरर्धे कृपोद्यद्वाष्प चान्योन्य-
वेगप्रहतिसिमसिमाकारि चक्षुस्तृतीयम् ॥ १६७ ॥
पार्वती
हरकण्ठग्रहानन्दमीलिताक्षी नमाम्युमाम् । कालकूट-
विषस्पर्शजातमूच्छीगमामिव ॥ १ ॥ र्पीर्वतीमोषधीमेका-
र्मेपर्णा मृगयामहे । शैली हालाहल पीत्वा यया र्मृत्युजयो-
sभवत् ॥ २ ॥ अपर्णेव लता सेव्या विद्वद्भिरिति र्मे मतिः ।
यया वृतः पुराणोऽपि म्थाणुः सूतेऽमृत फलम् ॥ ३ ॥
मृणालव्यालवलया वेणीबन्धकपर्दिनी । हरानुकारिणी पातु
लीलया पार्घती जगत् ॥ ४ ॥ जन्मान्तरीणरमणस्याङ्गसङ्ग-
समुत्सुका । सलज्जा चाग्तिके सख्या पातु न. पार्वती
सदा ॥ ५ ॥ तपस्वी का गतोऽवस्थामिति खेमेराननाविव !
गिरिजाया. स्तनैौ वृन्दे भवभूतिसिताननैौ ॥ ६ ॥ चिरमा-
विष्कृतप्रीतिभीतयः पान्तु वो द्विपाम् । वलयज्यारवोन्मि-
श्राश्चण्डयाः कोदण्डकृष्टय ॥ ७ ॥ चण्डीजङ्घाकाण्ड, शिरसा |
चरणस्पृशि प्रिये जयति | शर्करपयैन्तजितो वीरंस्तम्भ.
स्मरखेव ॥ ८ ॥ उन्नालनाभिपङ्करुह इव येनावभाति शभु-
रपि । जयति पुरुषाथितायास्तदाननं शैलकन्यायाः ॥ ९ ॥
१ कं.ञ्जुकीभवति २ यशोपवीतम् ३ प्रसारी ४ पर्वतसबन्धिनीम्,
पक्षे,-पर्वृतपुत्रीम् ५ पर्णरहिनाभ्, पक्षे,--एतन्नान्नी पार्वतीम्

  • शूलरोगवान् , पक्षे,'-त्रिशूलधारा ७ मृत्युनाशक , पक्षे,-एत-

त्रान्ना प्रसिद्ध शिव ८ स्वत सुखविशेपजनकतया तुच्छविषयपरा
अङ्कनिलीनगजाननशैङ्कीकुलबाँहुलेयर्हेतवसनैौ । सस्मितहर-
करकलितैौ हिमगिरितनयास्तनैौ जयत. ॥ १० ॥ र्केण्ठो-
चितोऽपि हुकृतिमात्रनिरस्तः र्पेदान्तिके पतित, । यखाश्र-
न्द्रशिख. स्मरभल्लुनिभो जयति सा चण्डी ॥ ११ ॥ विरश्चि-
नारायणवन्दनीयो मान विनेतु गिरिशोऽपि यस्या. । कृपा-
कटाक्षेण निरीक्षणानि व्यपेक्षते सावतु वो भवानी ॥ १२ ॥
शिरसि धृतसुरापगे स्मराराबरुणमुखेन्दुरुचिर्गिरीन्द्रपुत्री ।
अथ चरणयुगानते स्वकान्ते खिनतसरसा भवतोऽस्तु
| भूतिद्देतु ॥ १३, ॥ तद्व. प्रमाटुं विप॒द प्रणतार्तिहच्या
न्यस्त पद महिषमूधैनि चण्डिकाया. । वैरी यदीयनखराशु-
| परीतश्शृङ्ग. शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत् ॥ १४ ॥
श्रुत्वा षडाननजनुर्मुदितान्तरेण पश्चाननेन सहसा चतु-
राननाय । शार्दूलचर्म मुजगाभरण सभख्म दत्त नि-
शम्य गिरिजाहसित पुनातु |॥ १५ |॥ पश्चास्यपश्च-
दशनेत्रपिधानदक्षा दाक्षायणीमृदुकराः कृतिनः पुनन्तु |
द्वौ वल्लकी कथमकेति च वादयन्तावष्टादशोऽपि घटयन्स्तुति-
मैौनमुद्राम् ॥ १६ ॥ अानन्दमन्थरपुरदरमुक्तमाल्यं मैौलैौ
हठेन निहित महिषासुरस्य । पादाम्बुज भवतु वो विजयाय
मत्रु मञ्जीरशिञ्जितमनोहरमम्बिकायाः ॥ १७ ॥ ब्रह्मादयो-
ऽपि यदपाङ्गतरङ्गभङ्गया सृष्टिस्थितिप्रलयकारणता त्रजन्ति |
लावण्यवारिनिधिवीचिपरिप्रुतायै तखै नमोऽस्तु सततं
हरवल्लभायै ॥ १८ ॥ ज्याकृष्टिर्बद्धखटकामुखपाणिपृष्ठप्रेङ्ख-
न्नखाशुचयसवलितोऽम्बिकायाः । त्वा पातु मञ्जरितपल्छुवकर्ण-
पूरलोभभ्रमञ्श्द्रमरविभ्रमभृत्कटाक्षः ॥ १९ ॥ पौलस्त्यपीनभुज-
सपदुदखमानकैलाससभ्रमविलोलदृशः प्रियाया. । श्रेयासि वो
दिशतु निह्नुतकोपचिह्नमालिङ्गनोत्पुलकमासितमिन्र्दुमौलेः
॥ २० ॥ दिश्यान्महासुरशिर.सरसीप्सितानि प्रेङ्खन्नखा-
वलिमयूखमृणालनालम् । चण्डयाश्चलच्चटुलनूपुरचश्चरीक-
झाकारहारि चरणाम्बुरुहद्वय वः ॥ २१ ॥ रचयति सहसा
यञ्चित्रमेतत्प्रपश्च प्रशमयति च तद्वत्केनचित्कौतुकेन । अवि-
दितमपरैस्तच्चण्डमुण्डादिनानादनुजदलनदक्ष शैर्वसर्वखम-
व्यात् ॥२२ ॥ प्रचण्डचण्डमुण्डयोर्महाबलैकखण्डिनी ह्यनेक-
रुण्डमुण्डयुग्रणे बलैकदायिनी। कचित्त्वशक्तिकारिणी रमावि-
लासदायिनी मुदेऽस्तु कालिका सदा समस्तपापहारिणी॥२३॥
१ स्तनयो कुम्भिकुम्भसाम्यादिति भाव २ कथ मा विहायै-
नमेव सगोप्य बहुकाल स्तन्य प्रयच्छतीति धियेति भाव'. ३ कार्ति-
केय ४ गजानन्ननिर्णयाथैमिति भाव ५ अालिङ्गनाहाँऽपि;
पक्षे,-अधैचन्द्राकारतया कण्ठलक्ष्ययोग्योऽपि ६ न तु करतर्जना-
दिना , पक्षे,-बाणादिना ७ प्रणामार्थमिति भाव , पक्षे,-वेगव-
शादेिति भाव < हस्तविन्यासविशेष* ९ इन्दुमौले. प्रियायाः
छुखस्याप्येतादृश्यवस्थासपादनादिति भाध
पार्वल्याः २० शर्वस्य शिवस्य सर्वस्व पार्वतीरूपम्•