पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३३६
सुभाषेित्रत्न
म:
श्रमति गिरिराट् पृष्ठ॑'गैर्जयुपर्यपि सागरो॒ दहृति
विततज्वालाजालो जगन्ति विषानल | म तु विंनिहितग्री-
वाकाण्ड• कटाहकुटोदर स्वपिति भगवान्कूर्मो निद्राभगलस-
लोचन ॥ ४ ॥ पुत्रिण्य कति नात्र सन्ति भुवनेऽभूवन्किय- !
न्त्योऽथवा मौभाग्र्येकमठी तथादिकमठी ख्रीषु प्रशसास्पदम् !| |!
भद्ये भेोगिनि भङ्गुरेषु र्करिषु भ्रष्टोत्सवे दष्ट्रिणि क्षोर्णंीं
साहसिकाग्रणीस्तुलयितुं जागर्ति यस्या. सुत. ॥ ५ ॥
वृक्षान्योत्तयः
अहो एषा वर जन्म सर्वप्राण्युपजीपनम् । धन्या मही- !
रुहा येभ्यो निराशा यान्ति नार्थिन |॥ १ |॥ पत्रपुष्पफल- '
च्छायामूलवल्कलदारुभि । , गुन्धनिर्यासभस्मस्थितो॒ोक्मै !
काभान्वितन्त्रते ॥| २ ॥ प्रैत्यग्रै पत्रनिचयैस्तरुर्यरेव
शोभित । जहाति जीर्णास्तानेव कि वा चित्र कुंजन्मन ॥३॥
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे | फलान्यूपि |
परार्थीय वृक्षाः .. सत्पुरुषा इव ॥ ४ ॥ परोपसर्पणानन्तचि- ||
न्तानलशिखेौशतैः 'अचुमैिबतान्त कणाः"साधु 'जीवन्ति |
पादपा_ !] ९ ॥ मुखेन गरलं मुञ्चन्मूले वसति चेत्फणी !
फलसझेोर्हेगुरुणा तरुणा कि प्रयोजनम् ॥ ६ ॥ शाखाशत-
चितवियत. सन्ति कियन्तो न कानने तरव | परिमल-
भरमिलदलिकुलदलितदला' शाखिनो विरल. ॥ ७ |॥ तीत्रो
निदाघसमयो बहुपथिकजनश्च मैीरव. पन्था । मार्गस्थित-
तरुरेकः कियता सतापमपहरति ॥ ८ ॥ हिमसमयो वन-
वह्निर्जवनः पवनस्तडिल्लताविभव' । हन्त सहन्ते यावत्ता-
वहुम कुरु परोपकृतिम् ॥ ९ ॥ अध्वन्यध्वनि तरव पथि
पथि पथिकैरुपास्यते छाथा । विग्ल स कोऽपि विटपी
यमध्वगो गृहगत स्मरति ॥ १० ॥ कश्चिन्नव पल्लवमा-
ददाति कश्चित्प्रसूनानि फलानि कश्चित् । पर करालेऽस्य
निदाघकाले मूले न दुाता सलिळूख कूश्चित् ॥ ११.॥
व्यागुञ्जन्मधुकरपुञ्जुमञ्जुगीतान्याकण्यं श्रुतिमदजाल्लयातिरे-
कात् । अ॒भूमीतलनतकन्धराणि मुन्येऽरण्येऽस्म॒िन्नवृनि॒िरु॒हा
कुटुम्बकानि ॥ १२ ॥ भुक्तानि यैस्तव फलानि पैचेलि
मानि क्रोडस्थितैरहह वीतभयैः प्रसुसम् । ते पक्षिणो
जलरयेण विकृष्यमाणं पश्यन्ति पादप भवन्तममी तटस्था
॥ १३ ॥ धत्त भर कुसुमपत्रफलावलीना धर्मव्यथा घहति
शीनूमवा रुज च । यो देहमर्पयति चान्यमुखस्य हेतो-

स्तखैमै र्वैदान्यगुरवे तरवे नमस्त ॥ १४ ॥ इहोद्याने
सूल्यह्ह् प॒रिरि॒िष्द्यः_क्रुमव्शादुर्मूी वल्मीकूाखे भुजगूकुछ्र-
लीलावसतय* ! गतास्ते 、 री
विस्तीर्णस्तबकभरसौरभ्यलहशै६री-
तव्योमान प्रैकृतिगुरवः केऽपि तरवः ॥ | १५ ॥वैिपञ्र्न्न
१ दिग्गजेषु २ नूतनै ३ कु पृथ्वी, तस्या जन्म यस्य, पक्षे,-
कुत्सित' ,जन्मे यस्य ^ ४ समूहू " ‘ मरुदेशसबन्धी ६ पश्कााँनै
७ दानशौण्डाना गुरवे ८ व्यीप्तम् ९ स्वभावतो महान्त
भण्डाश्tारम् [ ५ प्रकरणम्
पद्विन्या मृतमनिमिषैर्यातमलिभिः खगैरप्युर्जुीन रथ॒चर्हुसू-
प्रभृतिभिः । दशा दीना नीते सरसि विषमग्रीष्मदिवसैः
कुलीनत्वादास्ते तटरुहतरुः कोऽपि तदपि ॥ १६ ॥ इयं
वाला वल्ली मृदुकिसलयं तापविलय धनच्छाय शालं वनम-
तिविशाल परिगताः | पर त्वस्याभ्यन्तर्गरललबभस्मीकृतवनं
भुजगं प्रोचुङ्गं कथमिव वराकी कलयतु ॥ १७ ॥ यज्जातो-
ऽसि चतुष्पथे घनलसच्छायोऽसि कि छायया सयुत्तः
फलितोऽसि कि यदि फलै. पूर्णोऽसि कि संनत' । हे सद्वृक्ष
सहख सप्रति सखे शाखाशिखाकर्षणक्षोभामोट्टनभञ्जनानि
जनत खैरेव दुश्चेष्टितैः ॥ १८ ॥ छायासुप्तमृग. श॒कुन्तनिव-
हैर्विष्वग्विलुप्तच्छद• कीटैरावृतकोटर• कपिकुलै स्कन्वे
कृतप्रश्रय । विश्रब्धं मधुपैर्निपीतकुसुम. श्लाध्य, स एकस्तरुयै-

श्राङ्गीकृतसत्वसप्लुवभरे भझापदोऽन्ये द्रुमाः ॥ १९ ॥l भुत्ततं
स्वादुफल कृत च शयन शाखाग्रजै. प परि-
शीतलं सुसलिलं पीतं व्यपेतश्रमै. ! विश्रान्ताः सुचिर पर
सुमनसः ग्रीतिः किमत्रोच्यते त्व सन्मार्गतरुर्वयं च पथिका
याम पुनर्दशैनम् ॥ २० ॥ पान्थाधार इति द्विजाश्रय
इति श्लाध्यस्तरूणामिति स्निग्धच्छाय इति प्रियो दृश इति
स्थान गुणानामिति । पर्यालोच्य महातरो तव घनच्छाया
वय सश्रितास्तत्त्वत्कोटरवासिनो द्विरैसना दूरीकरिष्यन्ति
नः ॥ २१ ॥ मूलं स्थूलमतीव बन्धनदृढं शाखाः शतं
मैासला वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः कितु मनागयं जनयति स्वान्ते ममाधिज्वरं ज्वाला-
लीवलयीभवन्नकरुणो दावानलो घस्मर. ॥ २२ ॥ ये पूर्व
परिपालिता. फलभग्च्छायादिभि प्राणिनो विश्राभद्रुम
कथ्यता तव विपत्काले क ते साप्रतम् | एता सगतिमात्र-
कल्पितपुरस्कारास्तु धन्यास्त्वचो यासा छेदनमन्तरेण
पतितो नायं कुठारस्त्वयि ॥ २३ ॥ वृद्धिर्यस्य तरोर्मनोरथ-
शतैराशावता प्रार्थिता जातोऽसौ सरसप्रकामफलदु
सर्वाश्रितोपाश्रयः । नानादेशसमागतैरविदितैराक्रान्तमन्यैः
खगैस्त लब्धावसरोऽपि वृद्धशकुनिर्दूरे स्थितो वीक्षते
॥ २४ ॥ छायामि. प्रथम ततस्तु कुसुमै, पश्चात्फलै,
खादुभि. प्रीणालेयव तरुः पर्थीति पथिकै, श्रान्तैः सुख
स्थीयते । को जानाति यदत्र कोटरगतः प्रत्यग्रहालाहल-
ज्वालाजालकरालवक्रकुहरः कृष्णः फणी वर्तते ॥ २५ ॥
अामेोदैर्मरुतो सृग. किसलयैर्लम्बैस्त्वचा तापसाः पुष्पै.
षट्चरणा, फलै* शकुनयो धर्मीर्दिताश्छायया । स्कन्धै.
र्गन्धगजाश्च विश्रमरुजा. शश्वद्विभत्तास्त्वया प्रासस्त्वं द्रुम
बोधिसत्त्वपद॒वीं सर्त्ये कुजाता, परे ॥ २६ ॥ रोलवै-
१ सपौ , राजपक्षे,-पिशुना सचिवादय २ पुष्टा• "