पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१ ०
शशिगलितसुधाघोरझाकारिकोर्ण तार्तीय यत्पुरारेस्तदवतुं
लोचनं वः ॥ १४२ |॥
कएठ:
पातु वो नीलकण्ठस्य कण्ठ शयामाम्बुदोपमः । गोरी-
मुजलता यत्र विद्युलेखेव राजते ॥ १४३ ॥ पातु वः
शितिकण्ठस्य तमालेश्यामलो गलः । ससत्तपार्वतीबाहु-
सुवर्णनिकृघोपलः ॥ १४४ ॥ कस्तूरीतिलकन्ति भाल-
फलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमु-
कुलोत्तसन्ति मौलि प्रति । याः कर्णे विकचोत्पलन्ति कुच-
योरसे च कालागुरुस्थासन्ति प्रथयन्तु तास्तव शिव श्री-
कण्ठ्कण्ठत्विषः ॥ १४५ ॥ कस्तूरीयन्ति भाले तदनु न-
यनयोः कज्जलीयन्ति कर्णप्रान्ते नीलोत्पलीयन्त्युरसि ' मर-
कतालकृतीयन्ति देव्याः । रोमालीयन्ति नाभेरुपरि हरि-
मणीमेखलीयन्ति मध्ये कल्याण कुर्युरेते त्रिजगति पुरजि-
त्कण्ठभासा विलासाः |॥ १४६ |॥
→、 、_ .→、
ाशररामाालका
पित्रोः पादाब्जसेवागतगिरितनर्यापुत्रपत्रौंतिभीतक्षुभ्य-
द्भषाभुजगश्चसनगुरुमरुद्दीप्तनेत्राग्मितापात् । स्विद्यन्मौलीन्दु-
खण्डस्रुत॒बहुलसुधासेकसजातजीवा पूर्वाधीत पठन्ती ह्यवतु
विधिशिरोमालिका शूलिनो वः ॥ १४७ ॥
याणाः
सध्याताण्डवडम्बरप्रणयिनो देवस्य चण्डीपलेर्भ्रष्टापीड-
गूणमुण्डचयूनव्यग्रा, गणाः पान्तु वः । यैरौत्सुक्यवशी-
कृतैर्ग्रहूगणाद्राहौ गृहीते हृठात्सूर्योचन्द्रमसोर्मिथः स्मित-
वतोजीत करास्फालनम् ॥ १४८ |
नन्दी
कण्ठालकारघण्टाघणघणरणितैाध्मातरोर्दे.कटाहः कैण्ठे-
कालाधिरोहोचितघनैसुभगभावुकस्निग्धपृष्ठः । साक्षाद्धर्मो
वपुष्मान् धृवलक॒कुदनिर्धूर्तेकैळुसकूटः र्क्टस्थो वः ककुद्मा-
न्निबिडतरतैमःस्तोमसृर्णैर्यंीं विर्तृर्गृयात् ॥ १४९ ॥
. ताण्डवम्
देवा दिक्पतयः प्रयात परतः खं मुञ्चताम्भोर्मुचः
पाताल व्रज मेदिनि प्रविशत क्षोणीतल भूधराः । ब्रह्मनु-
न्नय॒ दूरमात्मभुवनुं॑ ,नृाथख नो॒ नृल्यतः शभो. सुकूटमे-
तदित्यवतु वः प्रोर्तमैाँरणा नन्दिन. ॥ १५० ॥ दोर्दण्ड-
द्वयलीलया चलगिरिभ्राम्यत्तदुचैरवध्वानोद्भीतजगद्धमत्पद-
भरालोलत्फणाग्र्योरगम् । भृङ्गापिङ्गजटाटवीपरिसरोद-
ग्रोर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवता निःश्रेयसे
ताण्डवम् ॥ १५१ ॥ सध्याताण्डवडम्बरव्यसनिनो भर्गस्य
१ घडानन' ° वाहनम्, मयूर इत्यर्थे ३ पूरित ४ द्यावा-
पृथिव्यौ ५ शकर ६ सुभग भवतीति तत् ७ परिभूत ८ निश्चल ,
निर्विकारतया चिरजीवील्यथ ९ अञ्जूठा॒नुनिवह १० तृणसमूह
११ खादतु १२ मेघा १३ सानुनयनिर्देश
सुभाषितरत्नभाण्डागारम्
[ १ प्रकरणम्
| चण्डभ्रमिव्यानृत्यद्भुजदण्डमण्डलभुवो झ-ट्टझानिल्टा. पान्तु
वः । ये॒षु|ामुच्छलता जवेन झरि॒गैति छ्यूहेषु भूमीभृतामुर्डी-
नेषु विड़ौजैसा पुनरसौ दैम्भोलिरालोकित ॥ १%२ ll
यस्या मैौलिमिलत्सुधाशुकलया सपूर्णबिम्बायित , भान्गृंठाव-
स्थितलोचनेन सद्दमैवालातचक्रायितम् । अावर्तीयिन्तग्मृ-ि
कपर्दममरस्रोतखतीधारया पातु त्रीणि "ँग॒न्ति र Uड्छापस् शो
सुा ताण्डवाङ्गभ्रुमेि..॥ १५३ ॥ पाद्म्याàिर्भवन्तीमवनति-
मैवने रक्षतः खैर्रपातै सकोचेनैब दो'णा गुहु*Iभनयत'
सैर्वलोकातिगानाम् । दृाष्ट लक्ष्येषु नोग्रा_ ज् ग्ग्र्नकणगुं
बघ्नतो दाहभीतेरित्र्याधारानुगेधात्रिपुरविजग्येिनः पात् बो
दु खनृत्यम् ॥ १५४ ॥! मूधैव्याधूयग!न*वनदृमग्धुनी-
लेीलकह्लोलजालोद्भताम्र्भेःक्षेोददम्भात्ग्रसभमभिनभ क्षिसनक्ष-
त्रलक्षम् । ऊध्र्वन्यस्ताङ्घ्रिदण्डभ्रमिभवरभमोद्यन्नभम्नत्प्रवेश-
भ्रान्तत्रह्माण्डखण्ड प्रवितरत्तु शिश्व शाभञ्व ताण्टश्a <.
॥ १५५ ॥ र्शर्वाणीपाणितालैश्चलवन्लयञ्झणत्कारिभि. श्ला-
ध्यमान् रैथाने सभाव्यमान पुलकितवपुप॒ा शभुना प्रेक्षकेण ।
खेलत्र्पिर्चछालि केकाकलकलकलित क्रेौ*ाँभिट्टर्टियूना हेर-
मैर्बाकाणैर्डमृहार्तेरंलितमनसस्ताण्डव त्वा धिनोतु ॥| १९६ ॥
पायादायासखेदक्षुभि॒तफणिफणार्रंर्त्वनियैत्वनिर्यन्त् छायामाया
पतङ्गद्युतिमुदितविर्यैद्वैाहिनीचक्रवाकम्। अभ्रान्ताभ्रान्तचूडा
तुहिनकर॒करानीर्कर्नालीकनालच्छेदामोदानुधावद्रुधिरमिव
खगे धूर्जटेस्रुताण्डव न..॥ १५७ ॥ उचेंरुत्तालखेलद्रुजवन-
पवनोद्धूतेशेलैोघपातस्फारोदश्क्षत्पयोधिप्रकटितमुकुटस्वर्धूनी
स॒गमानि । जीयासुस्ताए॒डवानि स्फुटविकटजटाक्ोटिसघट्टभू-
रिभ्रश्यन्नक्षत्रचक्रव्यवसितसुमनोवृष्टिपातानि शभो ॥१५८|॥
देवस्रैगुण्यभेदात्सृजति वितनुते सहरलेय'प लोकानस्यैव
व्यापिनीभिस्तनुभिरपि जगद्ध्याप्तमष्टाभिरव l बन्यो ना-
सेयेति पश्यन्निव चरणगत• पातु पुष्पाञ्जलिर्व. शभोनैरृत्या-
वतारे बलयमणिफणाफूत्कृतैर्धिग्रकीर्ण. ॥ १५१ ॥ चश्च-
द्देवेन्द्रकुट्यश्चलितदशदिशाकोर्णकोटीरकोट्यः सगायत्म्वर्व-
धूट्यः सरभसविनम॒त्मिद्धगन्धर्वधाट्थूः । विश्लिष्यञ्चर्मपट्यूी
विगलितशतपत्रासनोद्यत्करोट्यस्रुट्यत्कैलासतट्यस्त्रिपुरविज-
यिनः पान्तु मामारँर्भट्यः ॥ १६० ॥
अर्धनारीश्वरः
मन्दारमालालुलितालकायै कपालमालाद्वितशेरपराय !
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः
शिवाय ॥ १६१ ॥ एकः स्तनस्तुङ्गतरः परम्य वार्तामेिव
१ इन्द्रेण 2 बञ्ज्रम् ३ पृथिव्या "४ यथेष्ट क्षेपणे ५ भfत क्रा-
न्तचतुदेशभुवनानाम् ६ अाधार'स्य पृथिव्यादर गुर tध!दनुस[
रात् ७ कणा . < पार्वती. ९ उन्धितम् १० बद्वैपय. १? पटा-
नन • १२ अकाले भवम् १३ गर्जितम् १४ क्षुब्धंधंतस. , भेध-
निर्घोाँपभ्रान्लेयेति भाव १५ अनायासम् १६ मुरसरित् १७ थाण--
१८ ताण्डवप्राचण्डयम्•