पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

शेिवः

→^、→^、→、→、 、 वट~
| र्दु दुद्वे ~~ ,: ीर्दैरिद्रद्द्द्द्द्द्द्द्द्द्द्द्द्रुमद्रोहोद्रेकमहोर्मिमेर्दु
स धूर्जटिजटाजूटो जाय॒ता विजयाय वः 1,यत्रैर्कपलित- | मन्दाकिनी मैन्दताम् ॥ १३१ ॥ शैव॒ालश्रेणिशोमां
भ्रान्ति करोत्यद्यापि "जाह्नवी ॥ १२० ॥ चूडैापीडकपाल-
सकुलगलन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुट-
ज्योतिर्विमिश्रत्विषः । पान्तु त्वामकठोरकेतकशिखासदिग्ध-
मुग्घेन्दवो भूतेशस्य भुजगवल्लेिवलयस्रड्नद्धजूटा जटाः
॥ १२१ ॥ गङ्गावारिभिरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा-
रत्रैः कोरकिताः सिताशुकलया सेमरैकपुष्पश्रिय. । अान-
न्दाश्रुपरिष्ठुताक्षिहुतभुग्धूमैर्मिलद्दोहदा नाल्प कल्पलताः फलं
ददतु वोऽभीष्ट जटा धूर्जटे• ॥ १२२ ॥
गङ्गा
पर्वतभेदि पवित्र जैत्र नरकस्य बहुमतङ्गहनम् । हरिमिव
हरिमिव हरिंमिव सुरसरिदम्भ. पतन्नमत ॥ १२३ ॥ इय
चिद्रूपापि प्रकटजडरूपा भगवती यदीयाम्भोबिन्दुर्वितरति-
च शंभोरपि पदम् । पुनाना धुन्वाना निखिलमपि नाना-
विधमघं जगत्कृत्स्र पायादनुदिनमपायात् सुरधुनी ॥१२४॥
चूडाशीतकरस्तनंधयसुधानीरैन्भ्रगन्धस्पृशः क्रीडाकङ्कण-
पन्नगेश्वरफणापीतावशिष्टा मुहुः । अङ्कासीनगिरीन्द्रजास्तनत-
टीहारावलीलोलनाः सताप शमयन्तु वो हरजटागङ्गातरङ्गा-
निलाः ॥ १२५ ॥ वाते वाति यदङ्गसगमवशाच्छ्रीशभुरूप-
प्रदे गौरी रुष्यति तुष्यति त्बहिपतिर्विन्ध्यैीटवी शोचति ।
चन्द्रस्रम्यति कुप्यते हरिरपि ब्रह्मा पर कम्पते सा गङ्गा निखिलं
कलङ्कनिचय भङ्ग तरङ्गैर्नयेत् ॥ १२६ |॥ शाङ्गीं ब्रह्मकम-
ण्डलोरधि॒िगतैर्यैः प्रापि तीर्थाङ्घ्रिता यैर्मृत्युंजयतामनायि
गरलग्रस्तो जटाजूट्रगैः । येभ्योऽशिक्षत माधुरी मृदुजटाजूटे
मठे चन्द्रमास्तानीमानि पयासि गौतमि तव श्रेयासि यच्छ-
न्तु नः ॥ १२७ ॥ यन्नाम्नः प्रथमाक्षर विजयते भानैौ द्वि-
तीयाक्षर नित्य नृत्यति सत्कवीन्द्रवदने भूत्वान्त्यवर्णद्वयम् ।
रामो रावणमाजघान समरे शभोः शिरःशांलिनी सा सर्वी-
क्षरमालिनी भवतु मे भाग्याय भागीरथी ॥ १२८ ॥ मु-
च्तभिा नृकपालशुत्तिषु जटावल्लीषु मल्लीनिभा वह्नौ लाज-
निभा दृशोर्मणिनिभा भोगोत्करे भोगिनाम् । नृत्यावर्तवि-
वर्तनेरितपयःसमूच्र्छनोच्छालिताः खेलन्तो हरमूर्ध्नि पान्तु
भवतो गङ्गापयोबिन्दवः |॥ १२९ ॥ एषा धर्मपताकिनी
तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफ-
ल्यहेवाकिनी । प्रेमारूढपिनाकिनी गिरिसुतास्याकेर्केरालो-
किनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी
॥१३०॥ खच्छन्दोच्छलदर्चछकच्छकुहरचैछातेतराम्बुचैछटा-
मूच्र्छन्मोहमहर्षिहर्षविहितस्रानाह्निकैाह्नाय वः । भिन्द्या-
१ केशादौ जरसा यच्छोक्ल्य तत् २ तिर्यदूनद्धमाला ३ निवेिड
४ तिर्यग्दृष्टया ५ अनूपसदृश कश्चिन्नद्यादेरुपान्तदेश- ६ बलवान्त्
७ पङ्गि ८ नश्यत् ९ झटितेि
२ सु. र. भा.
दधति हरजटावल्लुयो हन्त यस्यास्तद्धासोल्लासवेल्लद्वर-
शफरतुला यत्र धत्त कलावान् । उन्मीलद्भोगि-
भोगावनिसुभगसिताम्भोजसभाविताम्भा गङ्गानङ्गारिसङ्गा
महति तव विधौ मङ्गलान्यातनोतु ॥ १३२ ॥ दृष्टा’
सकष्टदाहा• श्रवणपथगताः पुण्यपुञ्जावगाहाः स्पृष्टाः ससार-
पाथोनिधिपतितधरोद्धारधुर्या वराहा• । पीतास्तापोपशान्ति-
प्रजननपटवस्ते सुधावारिवाहाः कल्याणं कल्पयन्ता कलि-
कळुषहरा विष्णुपद्याः प्रवाहाः ॥ १३३ ॥ तावत्कर्णीध्वयाता
जनघनकळुषाधूनने गन्धवाहा दृष्टा. किं हव्यवाहाः सकृ-
दघदहने खर्गतौ पुण्यवाहाः । स्पृष्टाः ससारहाहारवकटुक-
महाम्भोधिमग्ने वराहा. पीताः पीयूषधाराधिकतरमधुराः
पान्तु गोदोदवाहाः ॥ १३४ ॥
शाशिलेखा
पूर्णनखेन्दुद्विगुणितमञ्जीरा प्रेमश्टङ्खला जयति । हर-
शशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥ १३५ ॥ जयति
परिमुषितलक्ष्मा भयादनुपसर्पतेव हरिणेन । इह केसरिकर-
जाङ्कुरकुटिला हुरमौलिविधुलेखा ॥१३६॥ श्रीकण्ठस्य र्कपर्द-
बन्धवँनपरिश्रान्तोरगग्रामणीसदष्टा मुकुटावतंसकलिका वन्दे
कलामैन्दवीम्। या बिम्बप्रतिपूरणाय परितो निष्पीङय *सद-
शिकायत्रेणेव ललाटलोचनशिखिज्वालाभिरावत्र्यते ॥१३७॥
लाचनम्
जयति ललाटकटाक्षः शशिमौलेः पक्ष्मलः प्रियाप्रणतौ ।
धनुषि रूमरेण निहितः सकण्टकः केतकेषुरिव ॥ १३८ ॥
अन्तनीँ न्घ्र स्वान्ते शैान्तिप्रण-
यिनि समुन्मीलदानन्दसैान्द्रम् । प्रैत्यग्ज्योतिर्जयति यमिनः
स्पष्टलालाटनेत्रव्याजव्यत्तीकृतमिव जगब्यापि चन्द्राधैमौलेः
॥ १३९ ॥ सानन्दा गणनायके सपुलक्रा गौरीमुखाम्भो-
रुहे सक्रोधाः कुसुमायुधे सकरुणाः पादानते वज्रिणि ।
सखेरा गिरिजासखीषु सनया. शैलाधिनाथे वहन्भूमीन्द्र
प्रदिशन्तु शमै विपुलं शभोः कटाक्षच्छटाः ॥ १४० ॥
एक ध्याननिमीलनान्मुकुलित चक्षुर्द्वितीयं पुनः पार्वत्या
वदनाम्बुजस्तन॒त॒टे शृङ्गारमा॒रा॒लसम् । अन्य॒द्दूरवि॒िकृष्टच॒ाप-
मदनक्रोधानलोद्दीपितं शभोर्भिन्नरस समाधिसमये नेत्र-
त्रय पातु वः ॥ १४१ ॥ पक्ष्मालीपिङ्गलिम्न• कण
इव तडिता यस्य कृत्स्रः समूहो यस्मिन्ब्रह्माण्डमीष-
द्विधटितमुकुले कालयज्वा जुहाव । अर्चिर्निष्टसच्चूडा-
१ ०यत्तीभवत् २ अक्षीणानाम्; मद्दतामिल्यर्थे ३ सान्द्रस्निग्ध
४ मान्द्यम् ५ जटाजट•• ६ कर्तरिका ७ शान्तिमति ८ व्याप्तम्
९ अधोगमेि