पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

शिवः
V9
धाराय धाराधरच्छायाधारककन्धराय गिरिजासङ्गैकभृङ्गा-
रिणे | नद्या शेखरिणे दृशा तिलकेिने नारायणेनास्त्रिणे
नागैः कङ्कणिने नगेन गृहिणे नाथाय नित्यं नतिः ॥ ८१ ॥ |
केयूरीकृतकङ्कणीकृतजटाजूटावतंसीकृतज्यावष्लीकृतकुण्डली-
कृतकटीसुत्रीकृताहीश्वरः । पायाद्वस्तिलकोकृतप्रियतमाद-
शीँकृताक्षीकृतद्यूतारम्भपणीकृतेन्दुशकलः काल्यायनीकामुकः
|॥ ८२ |॥ कान्ता कामपि कामयत्यनुदिनं ध्यानापदेशादय
येनामु मुनयोऽप्यनादिनिधन ध्यायन्ति धैौतस्पृहाः । |
इत्यङ्कात्खकरे हृते गिरिजया पादे च पद्मासनाद्विश्र्श्वे पातु
पुरभ्रिनद्ववपुषः शभोः समाधिव्यय, ॥ ८३ ॥ स्नात.
स्वर्गतरङ्गिणीजलभरैनेत्रोत्पलेनाश्चितः पार्वत्याः सितभूति-
चन्दनचयैरालिसगात्रोञ्ज्वल• । देवश्चन्द्रकलासितभ्रतिलको
गौरीविवाहोत्सवारम्भे शैलकृतार्हणस्त्रिजगतामच्याँ हरः
पातु वः ॥ ८४ ॥ उञ्ह्मित्वा दिशमम्बर वरतर वासो
वसानश्चिर हित्वा वासरस पुनः पितृवने कैलासहम्र्याश्रय ।
त्यक्त्वा भस्म कृताङ्गरागनिचयः श्रीखण्डसारद्रवैर्देव
पातु हिमाद्रिजापरिणय कृत्वा गृहस्थः शिवः ॥ ८५ ॥
क्रीडन्मन्दरकन्दरोदरवलन्मन्दारवृन्दावने क्रोधान्धान्ध-
कटातटासुहरणे जृम्भत्रिशूलोद्गमः । त्रैलोक्याखिलसकटो-
त्कटभयोद्वेलान्'भफाराशुमान् पायाद्वस्त्रिपुरप्रमाथनपटुर्देवो हि
पश्चाननः ॥ ८६ ॥ गजैद्भीमर्भुजगभीपणफणाफूत्कारभी-
तेिप्रदः क्रीडत्प्रतपिशाचराक्षसगणः प्रल्यक्षतः प्रान्तत. l
भालस्थप्रलयानलोद्भटशिखः सक्रान्तसर्वास्पद. शार्दूलाजिन-
भृद्भयानकभयो भूयाद्भवो भूतये ॥ ८७ ॥ गौरीचुम्बनच-
|ञ्चल परिचलद्भ'ण्डप्रभामण्डल व्यावल्गत्फणेिकुण्डल रतिरस-
प्रखिन्नगण्डस्थलम् । प्रौढप्रेमपरम्परापरिचयप्रोत्फुल्लनेत्राश्चल
शभोरस्तु विभूतये हि भवतामुन्मत्तगङ्गं शिरः ॥ ८८ ॥
कालकूटविषमो वस्र गजेन्द्राजिनम् । गौरीलोचनलो-
भनाय सुभगो वेषो धरस्यास्ति मे गण्डोल्लासविभावितः
पशुपतेर्हासोद्गमः पातु वः ॥ ८९ ॥ दिर्द्रेयं वारि कथं यतः
मुरधुनी मौलौ कथ पावको दिव्य तद्धि विलोचनं कथम- ||
हिर्दिव्यं स चाङ्गे तव I तस्माद्दद्द्यूतविधौ त्वयाद्य मुषितो
हारः परित्यज्यतामित्थं शैलभुवा विहस्य लपितः शाभु. !
शिवायास्तु वः ॥ ९० ॥ श्रीकण्ठस्य सकृत्तिकार्तभरणी
मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा वि-
शाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघार्ले-
कृता श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः
१ *पथर्वेिशेष
| ॥ ९१ ॥ त्राता भीतिभृतां पतिश्चिदचिता हेश सता र्श-
|| सता हन्ता भक्तिमता सतां खसमता कर्तापकर्ताऽसताम् I
देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःखस्रयीनिर्माणस्थिति-
संहृतिप्रकटितक्रीडो सृड. पातु वः ॥ ९२ ॥ एषा ते हर
का सुगात्रि कतमा मूर्भेि स्थिता केि जटा हसः केि भजते
जटां नहि शशी चन्द्रो जल सेवते । मुग्धे भूतिरिय कु-
तोऽत्र रालिल भूतिस्तरंगायते यश्चैव विनिग्गूहते त्रिपथगां
| पायात्स व. शकर ॥ ९३ ॥ मातर्जीव किमेतदङ्गुलिपुटे
| तातेन गोपाव्यते वत्स॒ खादु फलं प्रयच्छति न मे गत्वा
गृहाण स्वयम् । मात्रैव प्रहिते गुहे विघटयत्याकृष्य स-
ध्याञ्जलि शभोर्भिन्नसमाधिरुद्धरभसो हासोद्गम पातु वः
॥ ९४ ॥ सध्या यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलियीचसे
धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया । श्रीर्या
तामृतमन्थने यदि हरि कस्माद्विषं भक्षित मा स्त्रीलंपट
मा स्पृशेति गदितो गौर्या हरः पातु वः ॥ ९५ ॥ तावत्सस-
समुद्रमुद्रि॒ितमही भूसृद्भिरभ्रकषैस्तावद्भिः परि॒वारिता
पृथुतरैर्द्वॉपै. समन्तादियम् । यस्य स्फारफणामणौ निल-
यिनी तिर्यक्फणालकृतिः शेषः सोऽप्यगमद्यदङ्गदपदं रुद्राय
तरैमै नमः ॥ ९६ ॥ चिन्ताचक्रिणि हन्त चक्रिणि भिया
कुव्जासनेऽव्जासने नश्यद्धामनि तिग्मधामनि धृताशङ्के
शशाङ्के भृशम् । भ्रश्यचेतसि च प्रचेतसि शुच्चा तान्ते
कृतान्ते च यो व्यग्रोऽभूत्कटुकालकूटकवलीकाराय पा-
यात्स वः |॥ ९७ ll तात तत्ताततात कथय हरकुलेऽलकृते
सप्रदाने तच्छुवा चन्द्रमौलिर्नतमुखकमलो जातलजो ब-
भूव । ब्रह्मावादीत्तदानी श्टणुत हरकुल वेदकण्ठोग्रकण्ठैौ
श्रीकण्ठान्नीलकण्ठः प्रहसितवदनः पातु वश्चन्द्रचूडः ॥९८॥
यैा सृष्टि. स्रष्टुराद्या वहति विधिहुत यैा हविर्यैी च होत्रीर्येद्वे
काल विधत्तः श्रुतिविषयगुणा यां स्थिता व्याप्य विश्वम्।यैा-
माहुः सर्ववीजप्रकृतिरिति ये॑या प्राणिन. प्रुर्गृणवन्तः प्रत्यक्षाभिः
प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीश. ॥ ९९ ॥ एकैश्वर्यस्थि-
तीऽपि प्रणतबहुफलो यः स्वय कृत्तिवासाः कान्तासमिश्र-
देहोऽप्यविषयमनसा यः पुरस्ताद्यतीनाम् । अष्टाभिर्यस्य कृत्स्रं
जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपन-
यतु स नस्तामसी वृत्तिमीशः ॥ १०० ॥ कैलामाद्रावुर्दैस्त
परिचलति गणेषूल्लसत्कौतुकेषु त्रैक्रोड मातुः कुमारे विशति
विधैर्र्मुचि प्रेक्षमाणे सरोषम् । पादावष्टम्भसीदद्वपुषि दशमुखे
? उदकरूपा २ अग्निरूपा ३ यजमानरूपा. ४ सूर्यचन्द्ररूपे
५ अाकाशरूपा ६ पृथ्त्रीरूपा ७ बायुरूपा < उत्क्षिप्ते °$ भुजान्तरे•
१० मर्घे