पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

६ सुभापितरत्नभाण्डागारम् [ १ प्रकरणम्
लोचन इति ख्यातश्चतुर्भिः स्तुतो वेदै• पञ्चमुख, षडानन- | र्मीय तत्पञ्जरम् । सभ्राम्यद्भुजदण्डपक्षपटलद्वन्द्वेन हसाथि-
पिता सप्तर्षिमिर्वन्दितः । अष्टाङ्गो नवतुल्य अामरगणे | तस्रैलोक्यव्ययनाटिकानयनटः स्वामी जगत्रायताम् ॥| ७१ ll
वासो दशाशा दधत्स्वश्चैकादश सोऽवतान्न विजितो यो | यन्नाट्यभ्रमिघूर्णमानवसुधाचक्राधिरूढे भृश्ा मेरौ पार्श्वनिवा-
द्वादशात्माशुभि. ॥ ६१ ॥ लीलाद्यूतजिता कलाधर्- | सिवासरनिर्शाचित्रे परिभ्राम्यति .। तैजस्यस्तडितो भवन्तु
कला मौलौ दृढ कीलिता खीकर्तुं युगमुन्नमय्य भुजयोर्वि-
श्लेषयन्त्यास्तदा । पार्वत्या. कुचकुम्भपार्श्वयुगले सप्रेमदत्त-
क्षण, र्कालक्षेपणमिन्दुमोचनविधौ देव स नो रक्षतु
॥ ६२ ॥ भृल्यालेपनभूषित , प्रविलसन्नत्राग्निदीपाङ्कुर
कण्ठे पन्नगपुष्पदाममुभगो गङ्गाजलै. पूरित । ईषत्ताभ्रज
शतशो दृष्टा हि तास्ताः कथ तैामस्योऽपि स वः पुनातु
जगतामन्त्येष्टियज्वा विभु' ॥ ७२ ॥ तरकालैीरभटीविजृम्भ
णपरिवासादिव भ्रश्यता वामार्धेन तदेकशेपकरण बिश्रद्वधु
मैरवम् । तुल्य चास्थिभुजगभूषणमसौ भोगीन्द्रकङ्कालकै-
र्विथ्राणः परमेश्वरो विजयते कल्पान्तकर्मन्तिक' ॥ ७2 ॥
टाग्रप॒लवयुतो न्य्स्तो, जगन्मण्डपे , शभुर्मुङ्गलकुम्भतामु- | चूञ्चचन्द्रिकुचन्द्रचारुकुसुभो माद्य ज्ञटापट्ठबो,. दृप्य्:ारुण-
पगतो भूयात्सता श्रेयसे ॥६३॥ मल्लीमाल्यविया सुधाक्रर- | र्दन्दशूकमणिमास्तत्पञ्चशाखालयः (?)। स्थाणुर्मे फलदो भव-
कला कण्ठश्रिय कज्जलश्रान्ल्या भालविलोचनानलशिखा | त्वतितरा गोरीमुखेन्टुद्रवत्पीयूषद्रवदोहदादिव द'पद्देवद्रुमत्व
सिन्दृरपूराशया । कैलासे ग्रतिविम्पितात्म्व् वपुषो गृलन्ह- ! सदा ॥ ७४ ॥ वक्राम्भोरुहि विस्मिता स्तबकिता यक्षेो
सन्त्या मुहुः पार्वत्या प्रतिफर्मकर्मणि चिर मु5नो हग्ः पातु ! रुहि स्फाग्तिाः श्रोणीसीमनि गुभ्फिताश्चरणयोरक्ष्णोः पुनपि
व• ॥ द्दु४ ll दाखेऽह परिग्म्भणानि क्रितंव द्यूते जितानि || स्तृता । पार्वत्या प्रतिगात्रचित्रगतयस्त वन्तु भद्राणि
त्वया वैर्ये वेहि यतः कृतः शतमहोरात्राणि तत्रावधिः । | बो विद्धस्यान्तिकपुष्पसायफशरैरीशस्य दृग्भद्भय ॥ ७५ ॥
इत्युक्तः शिवया निशादिवसकृज्ज्योतिर्मयाक्षिद्वयद्रागुन्मेष- || शैलेन्द्रप्रतिर्पाद्यमानगिरिजाहस्तोपगृढोल्लसद्रोमाञ्चादिविसष्टु
निमेषकोटिघटनाव्यग्रो हर पात्तु वः ॥ ६५ ॥ मौलौ | लास्विलविधिव्यासद्भभङ्गाकुल । अा शेल्य तुहिनाच-
कि नु महेश मानिनि जल कि वक्त्रमम्भोरुह क्रि नीलाल्ट् | लस्य करयोरित्यूचिवान्सस्मित् शैलान्त.पुरमातृमण्द॒ल-
कुवेणिका मधुक्री रृीं श्रृंलता वीचिक॒ा । क्रि नेत्रे शफरौ | गणैर्रष्टोऽब्रुताद्वः ठिीवुः ॥ ७६,॥ दिकालात्मसभैव यैस्य
किमु स्तनयुग प्रेङ्खठर्थी|ङ्गद्वय साशङ्कामिति वञ्वयन्गिरिसुता | विभुता यंस्तत्र विद्योतते र्थन्रार्मुष्य गुधीभवन्ति किरणा
गङ्गूाधर्, पातु व. ॥ ६६॥ देव्या. प्रा*परिरम्भणे किल ! राशेः सं र्थंाँसामभूत् । 'र्थैरैर्तंत्र्पित्र्तेमुप सु *'योऽखै हविषे
कुरौ द्वौ द्वैौ पुनस्तस्र्क्रौ रोढुं तन्मुखमुन्मुख रचयितु | यैरूंतैस्र्वं जीवातवे वोढा यैद्वैणमेषै' मन्मथरिपोस्ता. पान्तु
द्वौ चाधराम्वादने I द्वौ नेत्रान्तपलालकापनयने मोतु च | नो मूर्तयः ॥ ७७ ॥ जीर्णेऽप्युत्कटकालकूटगरले प्रुष्टे
नीवी दृढा द्वावित्थ मफलीकृताग्त्रिलकरः पायात्स वः श- | तथा मन्मथे नीते भासुरभालनेत्रतनुता कल्पान्तदावानले ।
कर. ॥ ६७ ॥ न क्रोधः क्रियता प्रिये स तु भवन्मौलिस्थ- | यः शक्तया समलकृतोऽपि शशिन शैलात्मजा म्वर्धुनी धत्ते
गङ्गोदरे मुग्धे मानमपूजित त्यज कृत युष्मन्नियोगद्वयम् । | कौतुकराजनीतिनिपुण, पायात्स व. शकरः ॥ ७८ ॥ क्रि,
व्क्रे श्लेषम॒मु निराकुरु कद॒ाश्लिष्टोऽसि वक्रे मया वामा- || गोत्र किमु जीवन किमु धन का जन्मभूः कि वयः कि
ङ्गयेति हृतोत्तर. स्मरहर. स्रैरानन पातु वः ॥ ६८ ॥ | चारित्रममुष्य के सहचराः के वशजाः ग्रात्तनाः । का
अङ्गुं येन् रथौकृत ईयनयो॒ोर्युग्म् रथाङ्क्षीकृत् पत्र म्व स्थू-| माता जनकः शिबख क इति *प्रैह्नण पृध्वीभृता पृष्टाः
कर्मूसारश्रुिकृत श्वासास्तुरगीकृताः !,क़्ोदण्डीकृतमात्मवी॒र्ये- सस्मितनम्रमूकवदनाः ससर्षयः पान्तु वः ॥ ७९ ॥
मचिरौर्व|िकृर्ते श्रृंष्ण वामाङ्ग विर्शिखीकृत् दिशड्तुनः क्षेम | तादृक्सससमुद्रमुद्वैितमह॒ीभूभूद्भिरभ्रकषैः स्रोतोभि. परैिवाः
स् ध्रुर्वी पूमान् }६6॥ टल्यारम्भरसत्र॒सद्भिरिसुतारित्तार्घ-| रिता दिशि दिशैि' द्वापैः'सैमन्तादयम्। यख स्फारफणा-.
संपूर्तये निर्वैर्यूढर्ब्रमिविभ्रमाय जगतामीशाय तुभ्यं मू* l | वर्लुीमणिचये मज्जत्कलङ्काकृतिः शेप॒. सोऽण्यगमद्यदङ्गदपद्
यडाष्ठुजगेश्वरग्रश्॒तिग्स्तिादृग्भ्रम॒न्तीर्दिशः पश्यद्भिधैन-| तखै नमः शभवे ॥ ४०'॥ तीरीनायकशेखराय जगदा:
घूणमाननयनः श॒ान्तोऽपि न श्रृद्दधे |॥ ७० |॥ उद्दामञ्श्श्र्नमिवेग* " १ कर्बुरवर्ण २ तमोमया ३ नाटयमेद ४ सर्प "
विस्तृतजटावष्लीप्रैणालीपतत्खर्गङ्गाजर्लर्दण्डिकावलयित नि-| ५ द्वैयर्न' ६ औक"७ सूर्य. "'हैं '
१, कुर्वन्निति शेषः २ अक्षधूर्त, ३ चक्रवाक ४ अालिङ्गने | १° चन्द्र ११ अपाम् १२ अग्नि • १३ अपाम् १४ शुचि
५ सर्प ६ बाणीकृतम्. ७ समाप्त ८ भ्रमणम् ९ जलस्य निर्गमनमार्गे | रुदकम् १५ यजमान १६ अग्ने • १७ वायु . १८ यज-
मकरमुखादिरूपा १० दण्ट मानस्य १९ पृथिव्या २० वायु २१ नत्रेण २२ रैश्वराय