पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

कुमुगृश॒र॒ीिग्रासे भद्रुग्म्याद्रिपु-ीकरतलवलयस्स क्ष्माग- ' षडास्यो हन्तैकस्तनय इतरो बारणमुखः । सदा भैक्ष्य शश्व-
तम्य्!र्भृमेकम् l निजमेिथ शशुिस्त्रण्ड याचमानम्य , ग्रभवतु कथ वर्तनमिति श्वसन्त्या पुार्वत्यामथ ज॒य॒ति शंमुः
शभोर्भवतु सह fिtवाद rान्तया कौत्तुकाय ॥ ४१ ॥ ! स्मितमुरप ॥ ५१ ॥ मौनादस्तमितैव चाटुभणितिः स्रस्तै-
कथयत कथमेषा मेनया पिप्रदत्ता शिव शिव गिरि- ; कहस्ताद्गत दूरेऽप्यञ्जलिबन्धन प्रणमन स्तब्धाधैसूनैः
पुत्री शृ द्रकापाश्ठेिकाय | <ाँ { वदति पुरध्रीमण्डले ! कुतः । इत्थ सघटितैकविर्ग्रहतया व्यंग्रो गिरिग्रामणी-
भेिद्भिलेठाrययङ्ग,नयरर्श्वे'ा पातु वः श्रीमहेश, ॥| ४२ ॥ जीयां जातरुप जयत्यनु नयन्देवस्त्रिलोकीगुरु. ll ‘५२. ll
अफणनयन म*भ:à ४र स्पृ,fरनाभर मुननु शशिन. क्रिष्टा , यस्मिन्बुद्रुदसकरा इय बहुत्रत्माण्डन्वण्डा कचिद्भान्ति
कान्ति कगेतु d tाननम् | कृनमन्नयै कोपोऽय ते | क्कापि च सीकग्गा इव विरिञ्चाद्या’ न्फुरन्ति श्रमात् !
मन*िनि धधैतामिाँt गदेितयालिष्टो दे या शिवाय शिवो- |! चिद्रूप्रा लूहुरीव॒ विश्वजननी॒ी शक्तिः कचिद्दट्योतते स्वान-
ऽस्नु {. | ४3 ॥ qणयकुपि.tा दृष्टुा देर्थी ससभ्रमविस्भि- न्ढामृतनिभैर शि॒िव॒मद्दृापाथोठिधि त नुमः ll ** .l
तभुिधनगुरुभांल्णा सद्यः प्रणामपगैऽभवत् । नमितशि- } कल्पान्ते शमितत्रिवि॒िर्कैममहार्केङ्कालबद्धसूफुरच्छेषस्यूतूासै-
रसो गङ्गाग्रेोके तया चरणाहताववतु भवतरुयक्षखैतद्विल-
क्षमयस्यितम् ॥ ४४ ॥ कस्त्व शृंली मृगय र्भिषैज, नीर्ल-
कण्ठः प्रेियेऽह केकंीमेका कुरु पशुपतिर्नैव दृश्ये विर्षीणे !
सैयाणुर्मुग्भे न वदतिं तरुर्जॉधितेशः शिर्वाया गच्छाटव्या-
भेिति हतृ {चाः पातु वश्चन्द्रच्चूट्ट, ॥| ४५ ॥ वन्दे देव
जैलधिशरधिं देश्यतामार्षभौंम ध्र्र्यैासप्रष्ठा भुवनविदिता यख
या¢ाधिवाहा. । र्भूपापेटी भुवनमैर्धर पुं*कर पुंर्षेपैवाटी शंटी-
पालाः र्शर्नमस्बमुम्वाश्रै*दनद्रुर्मनोभू. ॥ ४६ ॥ दीव्य-
म्र्मौलिश्रेिदशापरिपञ्जीवनीयेन धाम्ना पश्यद्राल वलभितकर
प्राणता कङ्कणेन | वामाङ्गेन स्फुटमभिदघन्मान्मर्थी ब्रह्म-
विद्यां जीयादोजस्विपुरयुवतीपत्रवलीलवित्रम् ॥l ४७ ll
बयुताभेिन्दोठंम्वा रतिकलहभभ च वलयं द्वय चक्रीकृत्य
प्रहसिन्नमुम्वी शै'ठ•tनया । अवोचध पश्येत्यवतु स शिवः
स च गेिरिजा स च श्रक्रीइाचन्द्रो दशनकिरणापूरिततनुः
॥ ४८ ॥ नमम्तुभ्य देवासुरमुकुटमाणिक्यकिरणप्रैर्णार्ली-
सभेदस्नपितचग्णाय स्मरर्जिते । महाकल्पम्वाहाकृनश्मुवन*
चक्रऽपि नयने निरोदु भूयस्तत्प्रसरमिव काम हुतवते
॥ ४६ ॥ असोद्ध्ट्रा तत्कालोल्लसदसहभावस्य तपसः कथानf
वेिश्रम्भेष्वपि च रसिकः शैलदुहितुः । प्रमोद वो दिश्यात्क-
पटबटुवेषापनयने त्वराशैभिल्याभ्या युगपदभियुक्तः सरहस्*
॥ ५० ॥ सहस्रास्यो नागः प्रभुरपि मत. पश्चवदनः
१ त्रिशूली, पक्षे,-श्शूलरोगबान् 2 3यभू * रि॒व;: पक्षै-
ममूर*• * ममूरव[र्शी ‘* श्छृङ्गे ६ शिव , पक्षे,-ष्छिन्नवृक्ष*
प्रोण्टम् ७'पोबैला- ; पक्षे क्रोष्याः ८ त्रिपुरसंहारै शरीकृतस्
fयेणोश्श्श्रिी>ितश्थानत्वा. ९ श्ध्यासप्रमुखा-• *° व[ईन**'
वैाजलिः.'अभिक्ाहा बाइनाधिकूता- १* सर्पभूषणत्*
"'ऐ२ पाताल ५ई अाका॒शम् १४ पूष्पस्थानीयचन्ट्रे'
दिशामेव शाटीरूपत्वात्. १६
बो"देिन्पाल्ला ल्यर्भ* ' १७ चन्दुन॒स॒थानीय॒भस्मस्न्धित्वादि
मेदनैभस्सनाशैिास्याङ्गानामनुलेपनस्य प्रसिद्धे' *< औध**
हपाणिनखरप्रेोतादिकोर्लामिघ. । विश्चैकार्णवताविशेषमु-
दितो तैौ मत्स्यकूर्मावुभैौ कर्षन्धीवरता गतः स्यतु सैता
मोह महाभैरव. ॥ ५४ ॥ भीतिर्नास्ति भुजगपुगवूविषा-
त्प्रीतेिर्न चन्द्रामृतान्नाशौच हि कपालदामळुलनाच्छौच न
गङ्गाजलात् । नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तना-
लिङ्गनादात्मारामतया हिताहितसम. स्वस्थो हरः पातु
| व. ॥ ५५ ॥ वेदान्तेषु यमाहुरेकपुरुष व्याप्य स्थित
' रोर्दसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणु
स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ ५६ ॥
अानन्दश्लथिताः समाधिषु मुखे* गौर्या विलासोल्लसा'
सभ्रान्ताः क्षणमुद्भताः क्षणमथ खेनेरा निजे वैईते । क्रूग.
कृष्टशरासने मनसिजे दग्धे धृणाकूणितास्तत्कान्तारुद्विते-
| ३श्रुपूतरलाः शभोद्देश. पान्तु व,.. ॥.५७ ॥_ सँर्भहुः
| सुग्वत्र्मनानुसरति ग्रासाभिलाघादसाविन्दोरिन्दुमुखि असेत
' किंमुत भ्रान्ल्या भवल्या मुखम् । इत्थ नाथगिरा न॒भोर्पित-
' दृशो वक्त्रे भवान्या भृश मानिन्याः कृतचुम्बनस्त्रिनयन-
| स्तादिष्टसिद्धयै सताम् ॥ ५८, ॥ वि॒िष्णोरागमन निशम्य
सहसा कृत्वा फणीन्द्रं 'र्गुणं कौपी॒नं परिधाय चर्म करिणूः
शभैौ पुरो धावति । दृष्ट्वा विंष्र्गुरैथं सक॒म्पह्नुद्यः सर्पो-
ऽपतद्भतले 'कृ॑त्तिर्विस्खलिता ह्नियानतमुखो नशो हुरः पाट्तु
ब ॥५९ ॥ भखान्धोरगफूत्कृतिस्फुटभ॒चद्भालस्थवैश्चानर-
ॐवालखिन्नसुधाशुमण्डलगलत्पीयूषधारारसैः । संजीव-
ः सहसाद्रिजोपह-
द्वेि
स्तिो नग्नो हर, पातु वः ॥ ६० ॥ एकोऽन्ते द्विसमस्त्रि-
१ शरीरम् २ अाकुल ३ बामन ४ अस्थिपजर* ५ वरद्द•s
| ६ सता मोहे स्यतु खण्डयतु ७ द्यावापृथिब्यौ• < विकारै•
} ९ दयासकुचिता १० राङ्क १? सृञ्त्रम् १२ गरुडन्म्* १३ गजचमै.