पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्
>~>~ञ्>यः>~ ~~~ > ">s-ञ्~~~~~~~~~~~~~~ ~~ ~ ~~
म्बरविभूषणम् । इल्यम्बुरहरः पायात्परीरम्भहरः परौ | मैभाङ्घीन्नमस्तस्मै ॥ २४ ॥ ऊँपहरण विमवान् स॒हरर्ण
॥ ७ ॥ ॐ नमः परमार्थेकरूपाय परमात्मने । सेवेच्छाव- || सकलदुरितजालस्य । उद्धरणं ससाराच्चरण वः श्रेयसेऽस्तु
आसितासत्यभेदभिन्नाय शभवे ॥ ८ ॥ नमः शिवाय निः- | विश्वपतेः ॥ २५ ॥ अादृतकुपि॒ितभवानीकृतकरमालादिब-
शेषलेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने | न्धनव्यसनः । केलिकलाकलहादौ देवो वः शकरः पायात्,
॥ ९ ॥ समस्तलक्षणायोग एव यस्योपलक्षणम् । तसैमै | ॥ २६ ॥ भिक्षुकोऽपि सकलेप्सितदाता प्रेतभूमिनिलयोऽपि
नमोऽस्तु देवाय कस्मैचिदपि शंभवे ॥ १० ॥ ससारैकनि- | पवित्रः । भूतमित्रमपि योऽभयसत्री तं विचित्रचरित शिव-
मित्ताय ससारैक्रविरोधिने । नमः ससाररूपाय निःससाराय || मीडे ॥ २७ ॥ पाणिग्रहे पर्वतराजपुत्र्याः पादाम्बुज पाणि-
शभवे ॥ ११ ॥ सदसत्त्वेन , भावाना युक्ता या द्वितयी | सरोरुहाभ्याम् ।
स्थितिः । तामुल्लङ्घय तृतीयखैमै नमश्चित्राय शभवे ॥ १२ ॥ |
अासन्नाय सुदूराय गुप्ताय प्रकटात्मनं । मुलभायातिदुर्गाय
नमश्चित्राय शभवे ॥| १३ |॥ ससेवितभृगुतुङ्गं |ि
वेदवेदाङ्गम् । परिनर्तितभवरङ्ग' ममसिजभङ्गं समाश्रये
लिङ्गम् ॥ १४ । स जयति हिमकरलेखा चकास्ति य- ||
स्योमयोत्सुकान्निहिता । नयनप्रदीपकजलजिघृक्षया रजत- ||
शुक्तिरिव ॥ १५ ॥ पाँणिग्रहे पुंलकितं वपुरैशं र्भूतिभू- ||
षिर्ते जयति । अङ्कुरित इव र्मेनोभूयैस्मिन् भस्मावशेषोऽपि |
|॥ १६ ॥ मा वम सवृणु विषमिदमिति सातङ्क पितामहे- ||
नोत्तः | प्रातर्जयति सलजः कजुळुमृलिनाधरः शभुः |
॥ १७ ॥ जयति प्रियापदान्ते गरलग्रेवेर्येकः रूमरारातिः । |
विर्वैमविशिखे विशन्निव शरण गलबद्धकरवालः ॥ १८ ।
सध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् |
गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ १९ ॥
प्रणयकुपितप्रियापदलाक्षासध्र्यैीनुबन्धमधुरेन्दुः । तद्वलय-
कनकनिकषग्रावग्रीवः शिवो जयति ॥ २० ॥ अहिभू-
षणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः । दिग्व
सनोऽप्यखिलेशस्तं शशधरशेखर वन्दे ॥ २१ ॥ जयति
जटाकिञ्जल्कं गङ्गामधु मुण्डवलयबीजमयम् । गलगरलप-
ङ्कसभवमम्भोरुहमानन शभोः ॥ २२ ॥ प्रतिबिम्बितगौरी-
मुखविलोकनोत्कम्पशिथिलकरगलितः । खेदभरपूर्यमाणः
शंभोः सलिलाञ्जलेिर्जयति ॥ २३ |॥ औादाय चापैर्मचल
कृर्त्वाँहीन गुण विर्षैमैदृष्टिः ॥ यश्चित्रैमैच्युतशरो लैईय-
२ परिणये २ सजातपुलकम् ३ भल्मना शोभितम् ४ मदन

  • कण्ठाभूषणम् ६ मदने ७ अारम्भ. ८ केसरः ९ त्रिलोचनो

हिमाचल धनु., वासुकिं ज्याम्. विष्णु शर च विधाय त्रिपुरासुर
जघानेति॒ि प्रकृतोऽधै • चलनशून्यं धनु अहीनो धनुर्दण्डादन्यूनो
गुण : विषमा ख्क्ष्यादन्यत्र निहिता दृष्टि न च्युत. शरो यस्य
तथ॒ाविध', तथापि लक्ष्यभङ्ग इति विरोधाभास " १० स्थिरम्,
पक्षे,-पर्वतम् ११ गुणरहितम्; पक्षे,-अहीनमिति पदच्छेद
सर्पराज गुण कृत्वेत्यथै १२ असमदृकू; पक्षे,-त्रिलोचनत्वाद्वि-
अश्मानमारोपयतः रूमरारेर्मन्दस्मितं
मङ्गलमातनोतु ॥ २८ ॥ पार्श्वस्थपृथ्वीधरराजकन्याप्रकोप-
विर्रफूर्जथुकातरस्य । नमोऽस्तु ते मातरिति प्रणामाः शि-
वस्य सध्याविषया जयन्ति ॥ २६ ॥ क तिष्ठतस्ते पितरौ
ममेवेत्यपर्णयोत्ते परिहासपूर्वम् । क वा ममेव श्धशुरौ तवेति
तामीरयन् सस्मितमीश्धरोऽव्यात् ॥ ३० ॥ स पातु वो यस्य
जटाकलापे स्थित, शशाङ्कः स्फुटहारगौरः । नीलोत्पला-
नामिव नालपुञ्जे निद्रायमाणः शरदीव हसः ॥ ३१ ॥
जगत्सिसृक्षाप्रलयक्रियाविधौ प्रयत्त्रमुन्मेषनिमेषविभ्रमम् ।
वदन्ति यखेक्षणलोलपक्ष्मणा पराय तखैमै परमेष्ठिने नमः
॥ ३२ ॥ वक्राणि पश्च कुचयोः प्रतिबिम्बितानि दृष्टुा
दशाननसमागमनभ्रमेण । भूयोऽपि शैलपरिवृत्तिभयेन गाढ-
मालिङ्गितो गिरिजया गिरिशः पुनातु ॥ ३३ ॥ संध्या-
नतैौ नरपुरध्रितनोः सरोषमुस्सारिते गिरिजया निजपाणि-
पद्मे । उत्सर्पिकङ्कणफणीन्द्रफणार्पणेन पूर्णोऽञ्जलिर्जयति
बालमृगाङ्कमैौलेः ॥ ३४ ॥ यस्खाहुरागमविदः परिपूर्ण-
शक्तेरशे कियत्यपि निविष्टममुं प्रपश्चम् । तखैमै तमालरुचि-
भासुरकंधराय नारायणीसहचराय नमः शिवाय ॥ ३५ ॥
व्योम्नीव नीरदभरः सरसीव वीचिव्यूह. सहस्रमहसीव
सुधाशुधाम । यस्मिन्निद जगदुदेति च लीयते च तच्छा-
भवं भवतु वैभवमृद्धये वः ॥ ३६ ॥ यः कन्दुकैरिव पुरं-
दरपद्मसद्मपद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । खेलत्यलङ्कय-
महिमा स हिमाद्रिकन्याकान्तः कृतान्तदलनो लघयत्वध
वः ॥ ३७ ॥ मुत्तिर्हि नाम परमः पुरुषार्थ एकस्तामन्त-
रायमवयन्ति यदन्तरज्ञाः । कि भूयसा भवतु सैव सुघाम-
यूखलेखाशिखाभरणभत्तिरभङ्गुरा वः ॥ ३८ ॥ दिश्यात्स
शीतकिरणाभरणः शिवं वो यस्योत्तमाङ्गभुवि विस्फुरदूर्मि-
पक्षा ! हसीव निर्मलशशाङ्ककलामृणालकन्दार्थिनी सुर-
सरिश्नभसः पपात ॥ ३९ ॥ श्रेयासि वो दिशतु यस्य सि-
ताभ्रशुभ्रा विभ्राजते सुरसरिद्वरमौलिमाला । ऊध्र्वेक्षण-
षमदृष्टि- १३ न च्युतः शरो यस्य; पक्षे,-अ : स एच
शरो ग्रस्यं १४ शरव्यम्; त्रिपुरमिल्यथै.. च्युतो विष्णु
ज्वलनतापविलीयमानचन्द्रामृतप्रविततामृतवाहिनीव ॥४०॥
j १ बभञ्ज २ दातारम् ३ वज्रनिघोंषः.