पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

गणेशः, सरस्वती, शिवः


कापि शैलाः कचन मणिगणाः क्वापि नक्रादिसत्त्वाः ॥२९॥ |
विघ्नेशःस र्वविघ्नान्परिहुरतु स यत्कर्णतालादुदञ्चद्वायुव्याधूत-
कण्ठस्थलयुगलगलद्भूरिसिन्दूरपूरैः । अारुण्याद्वैतभावं
गतवति जगति क्वापि नो भाति भानुर्नैवासौ शीतभानु
व्कचिदपि नितरा भासते वा कूशानु ॥ ३० ॥ क्रोड ता-
तरूय गच्छन्विशदबिसधिया शावक शीतभानोराकर्षन्भाल-
वैश्वानरनिशितशिखारोचिषा तप्यमानः । गङ्गाम्भ पातु-
मिच्छुर्भुजगपतिफणाफूत्कृतैर्दृयमानो मात्रा सबोध्य नीतो
दुरितमपनयेद्वालवेषो गणेशः ॥ ३१ ॥ उचैरुत्ता,ठगण्ड
स्थलबहुलगलद्दानपानप्रमत्तफीतालिर्त्रीतगीतिश्रतिविधृतिक-

करबदरसदृशमखिल भुवनतल यत्प्रसादतः कवयः ।
पश्यन्ति संक्ष्ममतयः सा जयति सरस्वती देवी |॥| ६ ॥|
शरणं करवाणि शर्मद ते चरण वाणि चराचरोपजीव्यम् !
करुणामैसृणै कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम्
॥ ७ ॥ अाशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्ध-
सिन्चुम् । मन्दस्मितैर्निन्दितशारदेन्टु वन्देऽरविन्दासन-
सुन्दरि त्वाम् ॥ ८ ॥ वचाग्|ि वाचस्पतिमत्सरेण साराणि
लब्धु ग्रहमण्डलीच । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा
सप्रमादास्तु सग्स्खती वः ॥| ९ ॥ ज्गोतिस्ामोaरमलोच-
नगोचर तजिह्वाटुगसद्ग्स मधुनः प्रवाहम् । दृरे त्वर्थं
लोन्मीलितार्धाक्षिपक्ष्मा । भत्तग्रत्यूहप्र॒र्थैवीरुहनिवहसमु- |! पुलकबन्धि पर प्रपये सारखत किमपि कामदुघ रहस्यम्
«S\ ९ 3 ४
न्मूलनोचैरुदश्चच्छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स | ॥ १० ॥ तव करकमलस्था स्फैटिकोर्मैक्षमाला नखकिरण-
पायादपायात् ॥ ३२ ॥ कल्याण वो विधत्ता र्केरटर्मदधुनी- |ां विभिन्नैा दाडिमीबीजबुद्धया । प्रैतिकलमनुकर्षन् येन 'कीरो
लोलकल्लोलमालाखेलद्रोलम्बकोलाहलमुखरितदिक्चक्रवाला- ! निपिद्ध' स भवतु मम भूलैयै वाणि ते म"द्रहास• ॥ ११ ॥
न्तरालम् । प्रैत्त्र वेर्तेण्डरत्ल सततपरिचलत्कर्णतालप्ररोह-
द्वात[छूरा॒जिहीर्षार्दूरवि॒िवृतफणार्श्वङ्गभूगुश्मुजगम् ॥ ३३ ॥
यः सिन्धौ फेनराशिर्भुवि कुमुदवन व्योम्नि नक्षुत्रलक्ष्मीरब्धौ
मुत्तासमूहस्तरुषु सुमनसो मानसे हंससघ• । श्रीकण्ठे
भूतिलेशः शिखरिषु मणयो दिक्षु नीहं|रपात. पाण्डुः शु-
ण्डाग्रजन्मा जयति गणपते' शीकराणा विलास• ॥ ३४ |ll
सानन्द नन्दिहस्ताहतर्मुर्र्जरवाहूतकैोमार॑र्बर्हित्राँसैन्नासा-
ग्ररन्त्रं विशति फणिपतैौ भोगैसैंकोचभाजि । गण्डोड़ीना-
लिमालामुखरितककुभैरैताण्डवे शूलपाणेर्वैनायक्यश्चिर वो
वदनविर्धुतैयः पान्तु चीत्कारवत्यः ॥ ३५ ॥
सरस्वती
धातुश्चतुर्मुखीकण्ठशैर्रङ्गैाटकविहारिणीम् । निल्य प्रगल्भ-
वाचालामुपतिष्ठे सरस्वतीम् ॥ १ ॥ सूक्ष्माय शुचये तस्मै
नमते वाक्तत्त्वतन्तवे | विचित्रो यस्य विन्यासो विदधाति
जगत्पटम् ॥ २ ॥ तद्दिव्यमव्यय धाम साग्स्खतमुपास्महे ।
यत्प्रसादात्प्रलीयन्ते मोहान्धतमसर्च्छटाः ॥ ३ ॥ पातु वो
निर्केषैग्रावा मतिहेम्नः सरस्वती । प्रैाँज्ञेतरपरिच्छेद वचसैव
कूरोति या ll ४ tl शारदा शारद्वृामोजवदना वदनाम्बुजे !
सर्वदा सर्वदास्माकं सनिधि सन्निधि क्रियात् |॥ ५ |॥
१ बहु २ भ्रमरसमुदाय २ वृक्ष” ४ गण्डस्थलम् ५ मदो
दकसरित् ६ पुरातनम् ७ गजश्रेष्ठ ८ ईषत् ९ अग्रभाग
१० हिमपातम् ११ सृदङ्ग. १२ मयूर १३ भयात् १४ फणा
१५ नृले १६ चालनम् १७ चतुष्पथम् १८ समूल्हा” १९ स्वणीँ
दिपरीक्षणशिला २० पण्डितमूर्खयोर्भेदम् २१ सर्वदात्री
२२ उत्तमनिधिम्
तैमोगणविनाशिनी सकलकालमुद्दयोतिनी धरातलविहारिणी
जैडसमाजविद्वेषिणी । र्कैलैानिधिसहायिनी लसदलोल-
सौदामिनी मदन्तरवलम्बिनी भवतु कापि र्कीँदम्बिनी
|॥ १२ ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वतपद्मासना | या ब्रह्मा-
च्युतशकरप्रभृतिभिर्देवै. सदा वन्दिता सा मा पातु सर-
स्वती भगवती नि.शेषजाड्यापहा |॥ १३ ॥
→、
शवः
नमस्तुङ्गशिरश्रुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरार-
म्भमूलस्तम्भाय शंभवे ॥ १ ॥ वामाङ्गीकृतैर्वैीमाङ्गि
कुण्डलीकृतैकुंण्डलि ! ञ्जूाविरस्तु पुरो वस्तु भूतिर्भूर्लय॒म्ब-
गुम्ब्रुग्म् ॥ २ .॥ निरु॑पैदानसंर्भार्रमभित्तावेव तन्वते ।
जर्गच्चित्र नमस्तसैमै कलैाश्लाघ्घ्घ्घ्घ्घ्घ्घ्घ्याय शूलिने॒ ॥ ३ ॥ चन्द्रा-
ननाधैदेहाय चन्द्राशुसितमूर्तये । चन्द्रकीनलनेत्राय च-
न्द्रार्धशिरसे नम ॥ ४ ॥ भुजङ्गकुण्डली व्यक्तशशिशुभ्राशु-
शीतगुः । जगन्ल्यपि सदाऽपायादव्याचेतोहरः शिवः । ५ ॥
पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता । पवर्गरचिता
~«^2८& 6* |॥ ६ |॥ दिगम्बरनितम्बिन्याः किम-
मूतरपवगप्रदास्तु वः
१ कुशाग्रबुद्धय २ स्निग्धै ३ स्फटिकमयीम् ४ जपमालम्•
५ मिश्राम् ६ प्रतिक्षणम् ७ शुक• ८ समृद्धै ९ अशानम्; पक्षे,-
अन्धकार १० मन्दबुद्धि': पक्षे,-डलयो* सावण्र्यत् जलम्
११ विद्वज्जन , पक्षे,-चन्द्र १२ सरस्वती ; पक्षे,-मेघमाल•
१३ रूत्री १४ सर्प १५ दिगम्बरम् १६ उपकरणम् ; पक्षे,-
तूलिकादिकम् १७ संपत्तिः; पक्षे,-समूह १< नानाकारम्, प॒क्षे,-~
अालेख्यम् १९-च्चन्द्रकल्ा ; पक्षे,-अालेख्यक्रियाकौशलम् २० मोक्ष-•