पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ १ प्रकरणम्
सुभाषितरत्नभाण्डागारम्

समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागा. । द्वीपा नक्षत्र- तारारविवसुमुनयो व्योम भूरश्विनौ च सलीना यस्य सर्वे वपुषि स भगवान् पातु बमे विश्वरूपः ॥ १९ ॥


गणेशः

वन्दे_ वैन्दारुमन॒दारमिन्दुभूषणनन्दनम् । अमन्दान- न्दसदोहबैन्धुर सिर्नैधुराननम् ॥ १ ॥ अालम्बे जैगदा- लूम्बे हेरम्बचरणाम्बुजे । शुष्यन्ति यद्रजःस्पशीत्सद्यः र्मेत्यूहवाधैयः ॥ २ ॥ गजाननाय महसे प्रत्यूहतिमिर- ञ्छिदे l अपारकरुणापूरतरङ्गितदृशे नमः ॥ ३ ॥ नमस्त- खैमै गणेशाय यत्कण्ठः पुंष्करायते । मदाभोगघर्नध्वानो नीलकण्ठस्य ताण्डवे ॥ ४ ॥ अंगजाननपद्माकं गजाननम- हर्निशम् ! चैनेकढं तं भत्तानामेर्कदन्तमुपास्महे ॥ ५ ॥ चलत्कर्णीनिलोद्भूतसिन्दूरारुणिताम्बरः । जयत्यकालेऽपि सृजन्सध्यामिव गजाननः ॥ ६ ॥ एकदन्तद्युतिसितः शभोः स्नु' श्रियेऽस्तु वः । विद्याकन्द इवोद्भिन्ननवाङ्कुरमनो- हरः ॥ ७ ॥ अभिप्रेतार्थसिद्धयर्थ पूजितो यः सुरासुरैः । सर्वविघ्नच्छिदे तखै गणाधिपतये नमः ॥ ८ ॥ दुरितस- मूहबलाहकपटलीसहरणपवमानम् । शिवयोरङ्काभरणं वन्दे कचिद्भजानन तेजः ll ९, ॥ अविरलविगलन्मदजलकपोल- पालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणेिरिव द्विपमुखो जयति ॥ १० ॥ एकरद् द्वैमैाँतुर निस्त्रिगुण चतुर्भुजोऽपि र्पवैकर । जय षण्मुखनुत ससच्छदगन्धिमर्दाँष्टतनुतनय ll १ १ ll मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवद- नम् । यद्दानतोयतरलैस्तिलतुलनालम्बिरोलैर्मेबैः ॥ १२ ॥ शिवयोः सैधैाहरिद्रादीसिमतोः सारभृज्जगत्पित्रोः । त्रिभुवन- विघ्नध्वसी 'र्कंरिकल्पः कश्चिदरुणिमा जयति ॥ १३ ॥ युगपत्खगण्डचुम्बनलोलौ'*पितरौ निरीक्ष्य हेरम्बः । तन्मु- खमेलनकुतुकी स्वाननमपनीय परिहसन्पायात् ॥ १४ ॥ हस्तपङ्कजनिविष्टमोर्दकव्याजसच्चरदशेषपुमर्थम् । नैौमि किंचिदवधूनितशुण्डादण्डकुण्डलितमण्डितगण्डम् ॥ १५ ॥ औन्तरायतिमिरोपशान्तये शान्तपावनमचिन्ल्यवैभवम् । त- श्नर वपुषि कुञ्जर मुखे मन्महे किमपि तुन्दिलं मह, ॥ १६ ॥ अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानामिव दिचुमुखेषु । विक्षेप-


१ भत्तजनकल्पवृक्षम्र् २ सुन्दरम् ३ गजाननम् ४ जग दाधारभूते ५ विप्नसमुद्रा ६ मृदङ्गवदाचरति ७ निबिडध्वनेि ८ पार्वती• ९ मोक्षाद्यनेकवस्तुदातारम् १० गणेशम् ११ पार्वती गङ्गारूपमातृद्वयवत्त्वादित्यथै १२ शुण्डामादाय पश्चकरत्वमेिल्यर्थ १३ अष्टमूर्तिर्महादेव् १४ भ्रमरै १५ चूर्णम् १६ हस्तितुल्य १७ जुब्धौ १< विघ्न

लीला करशीकराणा करोतु व. प्रीतिमिभाननस्य ॥ १७ ll दन्ताग्रनिर्भिन्नहिमाच्चलोर्वीरन्ध्रोत्थिताहीन्द्रमणिप्रभौघे । नागानन स्तम्भधिया कपोलौ घर्षन्पितृभ्या हसितः पुनातु ॥ १८ ॥ दैन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु धृतादिवराहलीलम् । जैल्लाघनोत्फणफणाधरगीयमानक्रीडा- वदानमिभराजमुखं नमामः ॥ १९ ll अानन्दमात्रमकरन्द- मनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धम् । वेदान्त- सूयैकिरणैकविकासशील हेरम्बपादशरदम्बुजमानतोऽस्मि ॥ २० ॥ गण्डस्थलीगलदमन्दमदप्रवाहमाद्यद्विरेफमधुरस्वर- दत्तकर्णः । हर्षीदिवालसनिमीलितनेत्रयुग्मो विघ्नच्छिदे भवतु भूतपतिर्गणेशः ॥ २१ ॥ लक्ष्मीं तनोतु सुतरा- मितरानपेक्षमङ्घ्रिद्वय निगमशाखिशिखाप्रवालम् । हैरम्बम- म्बुरुहडम्बरचौयैर्निन्नं विघ्नाद्रिभेदशैतधारधुरधर नः ॥ २२ ॥ पायाद्भजेन्द्रवदनः स इमा त्रिलोकी यस्योद्भतेन गगने महता करेण । मूलावलश्नसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्ब- सरोरुहस्य ॥२३॥ अविरलमदधाराधौतकुम्भः शरण्यः फणि- वरघृतगात्रः सिद्धसाध्यादिवन्च । त्रिभुवनजनविश्घ्नध्वान्त- ' विध्वसदक्षो वितरतु गजवक्त्रः सतत मङ्गले वः ॥ २४ ॥ जेतु यस्त्रिपुर हरेण हरिणा व्याजाद्वलि बश्नता स्रष्टु वैीरि- भवोद्भवेन भुवन शेषेण धर्तुं धराम् । पार्वत्या महिषासुर प्रमथने सिद्धाधिपैः सिद्धये ध्यातः पचैशरेण विश्वजितये पायात्स नागाननः ॥ २५ ॥ विघ्नध्वान्तनिवारणैकतरणि- र्विघ्नाटवीर्हेव्यवाड़िघ्नव्यालकुलाभिमानगरुडो विघ्नेभपञ्चा- ननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाम्बुधौ वाडवो विघ्ना- घौघघनप्रचण्डपवनो विघ्नेश्वरः पातु व. ॥ २६ ॥ उचैर्ब्र- ह्याण्डखण्डद्वितर्यैसहचर कुम्भयुग्मं दधानः प्रेङ्कैर्न्नगिारिप- क्षंप्रैतिभटविकटश्रोत्रतालाभिरामः । देवः शभगेरपत्यं भुजग- पतितनुस्पर्धिवर्धिष्णुहंस्तस्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्चरः कुञ्जरास्यः ॥ २७ ॥ दोद्याँतद्दन्तखण्ड्रः सकलसुरगणाडम्बरेषु ग्रचण्डः सिन्दूराकीर्णगण्डः प्रक- टितविलसच्चारुचान्द्रीयख्ण्ड, । गण्डस्थानन्र्तघैण्ड. स्मरहर- तनयः कुण्ड्लीभूतशुण्डो विन्नाना क॒ाळुद्ण्ड. स भवतु भवता भूतये वक्रतुण्ड. ॥ २८ ॥ विनेशो वः स पाया- द्विहृतिषु जलधीन्पुं'ःकराग्रेण पीत्वा यस्सित्रुद्धृत्य तोयं व मति तद्दृखिल दृश्यते व्योग्नि देवै. । इकाप्यम्भः कापि विष्णुः कचन कमलभूः काप्यैर्नन्तः कचिच्छ्रीः काँर्रयौर्वः


१ दन्ताग्रेण. २ हृर्वितं २ अधीनम् ४ वञ्नम् ५ ब्रह्मणा. ६ मदट् नेन. ७ अग्नि < तुल्यम् ९ अाधुन्वन् १० गरुड ११ प्रतिस्पधt { ?२ शुण्डादण्ड. १३ भ्रमरः १४ शुण्डाग्रेण १५ शेव १६ वाडवभ्.