पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः

सुभाषितरत्नभाण्डागारम्

प्रथमं मङ्गलाचरणप्रकरणम्


परब्रह्म

अथ स्वस्थाय देवाय नित्याय हेतपाप्मने । त्यक्तक्रम- विभागाय चैतन्यज्योतिषे नमः ॥ १ ॥ दिक्कालाद्यैनव- च्छिन्नानन्तचिन्मात्रमूर्तये । खानुभूत्येकर्मोनाय नमः शा- न्ताय् तेजसे ॥ २ ॥ अनन्तनामधेयाय सर्वीकारविधायिने समस्तमम्रवाच्याय विश्धैकपतये नमः ॥ ३ ॥ कर्णिकादि- ष्विव स्वर्णमर्णवादिष्विवोदकम् | भेदिष्वभेदि यत्तस्मै परसै महसे नमः ॥ ४ ॥ नमो वाच्मनसातीतमहिने परमेष्ठिने त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये ॥ ५ ॥ यथा तथापि यः पूज्ञ्यो यत्र तत्रापि योऽर्चितः । योऽपि वा सोऽपि वा योऽसौ देवस्तसै नमोऽस्तु मे ॥ ६ ॥ नमः खतत्रचिच्छक्ति- मुद्रितस्वविभूतये 1 अव्यत्तव्यत्तरूपाय कखैमैचिन्मन्त्रमूर्तये ॥ ७ ॥ चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे । दुर्विज्ञेय- रहस्याय युतैरप्यात्मने नमः ॥ ८ ॥ भवबीजाङ्कुरजलदा रागाद्या. क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तखैमै ॥ ९ ॥ नित्य निरावृति निजानुभवैक- मानमानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालक- लनृादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः ॥ १० ॥ लोकत्रयस्थितिलयोदयकेलिकारः कार्येण यो हरिहरद्रुहिणत्वमेति । देव. स विश्धजनवाञ्ड्झनसातिवृत्त- शक्तिः शिव दिटेशतु शश्धदनश्धर व. ॥| ११ ॥ सत्रः किंलायमवशः पुरुषाणुकर्मकायादेिकारणगणो यदनु- ग्रहेण॒ । वे॒िश्वप्रपश्चरचनाचतुरत्वमेति स,|त्र॒ाय॒ता त्रि- भुवनैकमहेश्धरो वः ॥ १२ ॥ मध्याह्लार्कर्मरीचिकाखिव पयःपूरो यदज्ञानतः खे वायुज्र्वलनो जलं क्षितिरिति त्रैलो-


१ नाशितकेिल्विषाय २ विधि ३ अविषयीकृता' ४ प्रमा- प्गम् ** अान्काशे दृश्यमानगलज्जलायमानरश्मिसमूहृ , मृग सृष्णेति याबत्

क्यर्युन्मीलति । यत्तत्व विदुषा र्निमैीलति पुन. स्रैग्भोगि- भोगोपमं सैान्द्रानन्दमुपास्महे तदमलं खैीत्मावबोधै मैहः ॥ १३ ॥ यरूञ्ाद्विश्धमुदेति यत्र रमते यस्मिन्पुनलॉयते भासा यख जगद्विभाति सहजानन्दोज्ज्वलं यन्महः । शान्तं शाश्चतर्मेक्रियं यर्मपुनर्भावाय भूतेश्चर द्वैतध्वान्तम- पास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥ १४ ॥ यः सृष्टिस्थितिसहृतीर्वितनुते ब्रह्मादिमूर्तित्रिकैर्यस्याघीनतया स्थितानि सदसत्कर्माण्यपि प्राणिनाम् । नित्येच्छाकृतिबुद्धि- मानथ परो जीवात्परात्मा खय सोऽयं वो विदधातु पूर्ण- मचिराचेतोगत यद्भवेत् ॥ १५ ॥ शक्यं यन्न विशेषतो निगदितुं प्रेम्णैव यच्चिन्तितं मृद्वङ्गीवदनेन्दुमण्डलमिव स्वान्ते विधत्ते र्मुदम् ! यन्मुग्धान॒यनान्तचेष्टितमिर्वैौध्यक्षे- ऽपि नो लक्षितं तत्तेजो विनयार्देमैन्दहृदृयानन्दाय वन्दा- महे ॥ १६ ॥ विष्णुर्वी त्रिपुरान्तको भवतु वा ब्रह्मां सुरे- न्द्रोऽथवा भानुर्वौ शशलक्षणोऽथ भगवान्बुद्धेोऽथ सिद्धो- ऽथूवा । रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह सस्कृतो गुणगणैस्तसै नमः सर्वदg ॥ १७ ॥ विश्वशो व' स पायात्रिर्गुणैसचिवता योऽवलम्ब्यैाँनुवार विर्षैर्वैद्रीचीनसृष्टिस्चितिविलयमजः स्वच्छैया निर्मिमीते ॥ यखेर्यैर्त्तामतीत्य प्रभवति महिमा कोऽपि लोर्कर्दैयतीतस्त्यत्तो यश्चक्षुरायैरपि निपुणतमैर्वीक्षणादिक्रियासु ॥ १८ ॥ त्रह्या दक्ष कुवेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः शैला नद्यः


१ नह्मभिन्ननया तस्वेन भ्रमावेषयीभवति २ खवाय्वादेि- रूपतद्भिन्नत्वेन भ्रमाविषयीभवति. ३ भ्रमेण गृहीतो मालाया सर्पकाय श्व• ४ निनिडानन्दस्वरूपम् ५ ब्रह्मात्मकज्ञानस्व- रूपम् S तेज ७ निश्चलम् < पुनरुत्पच्त्यभावाय- ९ अा- नन्दम् १° समीपस्थेSपि ११ बहु १२ सरंवरजस्तमः- सद्दायताम् १३ वारवारम्• श्४ चराचरनिष्डम् १५ सीमाम्. १६ सकललोकातीतः