पृष्ठम्:सिद्धान्तसार्वभौमः (भागः २).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः । सार्वभौमः खगानां स्वाकृष्टानां निजमन्दिरे । गोलरूपे समागत्यपरोक्षां कर्तुमुद्यतः । तत्रोपयुक्तं त्रिप्रश्नाधिकारं सहेतुकं प्रतिजानीते दिग्देशकाळाः सकलपयुक्त यतस्तत बधनमतमेषम् ।. डुबेऽथ दृग्गोकजजयजते त्रिप्रश्नसंज्ञे गणिताधिकारम् ॥ १ ॥ अथ प्रहानयनधिकारोचरं त्रिप्रश्नभिधं गणितप्रतिपादकमधिः कारं प्रन्यैकदेशं ब्रुवे वदामि । कुतः इति प्रयोजनं सहेतुकमाह-दि देशकाल इति । दिशः पूर्वादयः। देशाः देशपदार्थाः पदभाक्षांशादि रूपरे । कालाः दिनगतादिरुपः । एतेन सकलोपयुक्त्या सर्वमनुष्याणां कार्यमात्रोपयुक्त्या यथायोग्यं यतः कारणात् ततो हेतोः एषां दि वेशकालानां ज्ञाननिमितम् । नन्वेष शनमाश्रयं विना कथं स्या दित्यतेऽधिकारविशेषणच्छलेनोचरमाह-हूगोलजात्यजतमिति । दूगोलः समनन्तरं वषयमाणस्तस्माजtतान्यवगतानि जात्यक्षेत्राणि तेभ्य उत्पन्नं क्षेत्रवशाद्दानं नाशक्यमिति भावः ॥ १ ॥ तत्रापि दृग्गोलप्रतिपद्मं विना खगोलळप्रतिपादनसशयमतः खगोलं विवक्षुस्तद्न्तर्गतं समवृतुं प्रथममाह- अयोगोलमध्यस्थितव्योमगोले निजस्थनसूत्रेण यो मध्यभाग ।