पृष्ठम्:सिद्धान्तशेखरः.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्रहयोगाध्यायः ११५ } २ = संहारश्लोके ‘मध्यस्पष्टगती. ....”. इत्यादौ प्रायो ग्रन्थनामस्थल एव “तकालया यामया” इति सदृश एवाशदः पाठोऽस्ति । स च मयैवागस्य समर्भसङ्गत्यनुरोधेन नकायतन्त्र मया इत्येवं परिवर्तितः । प्रसत्र श्रीपतेः कीदृशः पाठ आसीदिति नेदानीं निर्णेषु प्रभवामि। भवतु यत्किमपि एवमेव एतावद्विषय विवचनमेव वाचार्येण शिष्यधीठचिदतन्त्रस्याप्येक खण्ड-अष्टभिस्वाध्यायै विभज्य-- ‘आदौ व्योमगतिस्त तः स्फटगति विप्रश्नचन्द्रग्र वादित्यग्रहपौर्णमासकरणं चन्द्रोदयः संयुतिः । एवं तन्त्रमिद्दष्टधा स्थितमिदं यो वेति सम्यग्ग्रही तं दैवज्ञमिति ब्रुवन्ति गणका: शेषाः कुसाम्बसराः ।” के है । एवमुपसंत मिति । भास्कराचार्येणाप्येकं खण्डमेवमेव समाप्य गोलाध्यय नामकमपरखण्डं मङ्गलचरणद्वारा समारब्धमिति शिष्टाचारपरम्परापरिप्राप्त मिदमुपसं सुपसंहरवचनं श्रोपतेर्युक्तमेवेत्यलं पझवितीन ॥३५॥ इति श्रीकृष्णमिश्रते सिद्धान्तशेखरविव रणे भग्रहयोगाध्यायो द्वादशः ॥१२॥ यः पीषतेथेचरचारविचारसरो ऽपारोऽपि सन्मृदुमनोरमवाक्प्रसरः। श्रीभास्करो यदनुशीलनशील आसीत्। सिद्धान्तशेखर’ इति प्रथितः स एषः ॥१॥ --- तत्पूर्वखण्डमधुना विद्यतं मयैतत् पश्यन्तु सन्तु सुखिन: सुधियोऽतिसन्तः--- Venkateswaran raman (सम्भाषणम्) संशोधयन्तु विहतं विद्यतं दुरुतया चापूरयन्तु यदनुक्तमपि स्वयुक्त्या ॥२॥