पृष्ठम्:सिद्धान्तशेखरः.pdf/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयोगाध्यायः ४७ 'Venkateswaran raman (सम्भाषणम्) आनन्नणाधिकोनाव् ऋधक्षेपात्प्रहबिस्वमागधेन अधिकात्.ज्ञानाच नचल्नशरांस्यस्य ग्रहस्य तुल्याः समानद्रिक स्पष्ट क्षेप-धैवमेतद्यकीयः शरः क्रमैश्च हीनाधिकः स व्योमगामी ग्रह नूनं नियनं तद्विष्णस्य भवनस्य योगतारां पिधते छदयति । अबुपपत्तिः--ब्रह्मस्फुटसिद्धान्ते “छादयति योगतारां मानाधीनाधिकाङ्गविक्षेपम् । स्फुटविक्षेपो यस्यधिकोषको भवति समदिकस्यः ।” इत्यस्य टीकायाम् ‘करुप्यते . अंधशरो नक्षत्रशरदिवो नक्षत्रशरादपस्तदा इयोरन्तरण केन्द्रान्तरम् नश-ग्र इदं ग्रइ बिस्वाधीदं तदा य योगतारोत छादयति । अतस्तदा नश-ग्रश्चH : नश- -वT < ग्रश। एवं यदा विंग १, नवषदिको ग्रहशरोऽधिकस्तदां भेदयोगी अश-मश < . विंस प्रशनश +(वमा अत आचार्योक्त-अष्टसुपपद्यते ॥१ ॥ अथ भग्रयुती दृक्कर्मसंस्कार विसंघमाई रथोद्धतावृत्तेम– आयनेन खलु दृष्टिकर्मणा भर्डवेषु विहिताऽत्र संस्कृतिः। अवज १पुनरिहाधुना मय ' () कथ्यते गणितदृष्टिसाम्यवत् ॥१२॥ अथ पूर्वोक्तेषु भर्डवेषु नक्षत्रधैवांशेषु आयनेन दृष्टिकर्म ण संस्कृतिः विहिता । कप्तायनडुकर्मीका एव नक्षत्रध्रुवाः पठिता इत्यर्थः। इव भग्रहयुतौ पुनः अधुना मया श्रीपतिनाउँगलितदृष्टिसाम्यकव् अक्षजं दृष्टिकर्म कथ्यते ॥१२॥ (२) अष मू, पुरा के दि, पुलके च “अचआ" इति पाठः।। ३३