पृष्ठम्:सिद्धान्तशेखरः.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सिडन्तशेखरे . दृ त्त क्रान्तिवृत्तस्य स्वराश्यादिभोगबिन्दोरित्यर्थः-स्फुटसायकः स्रष्टः शरो भवति । अत्रोपपत्तिः-सिद्धान्तशिरोमणौ “मन्दस्फुटात् खेचरतः स्खपातयुक्ताङ्जज्या/पठितेषुनिनी । शोद्भकर्णेन हृत शर स्य सपातमन्दस्फुटगोल दिकः ॥“ इति भास्करोक्तं श्रीपयनुरूपमेवातस्तत एवावसेया ॥१५॥ ~अथ रंसधनविशेषमाह-मालिनीवृत्तेन- सूदुजफलमुपान्य' (१) तरप्रतौपं विदध्यात् शशिसुतसितपाते शैघ्युमन्य' परेषाम् । स्फुट२)तरनिजपातात् क्षेपसिद्धिपुं ही पुनरथ कथयामि स्वातो मध्यमाच्च ॥१६॥ उपान्यं हृतयवारोत्पन्नं मृदुजफलं सन्दफलं यत् तत् शशिसुतसि सिन्नपाते बुधशुक्रयोर्गणितागतपाते प्रतौपं विपरीतं विदध्यात् संस्कुर्यात् । “ परंथ ग्रहण पाते अन्यं शैध्यं ' चतुर्थं शीघ्रफलं प्रतीपं संस्कृर्यात् । एवं स्फुटतरः पूतो भवति । स्फुटतरनिजपातात् विपरीतमन्दशीघ्रफल संस्कृतपातात् ग्रहणां क्षेपसिद्धिः शरसाधनं कार्यम् । अथ पुनः प्रकारान्तरेण अतोऽनन्तरं स्वगत् मध्यमाञ्च यातात् शरसधनं कथयामि ॥१६॥ अथानन्तरश्लोकोक्तप्रतिज्ञानुसारं गणितागतादेव घतग्मध्यमसंज्ञकत् । शरसा धनोपायं द्रुतविलम्बितष्ठत्तेनाह मुटुफलस्फुटगुर्बिनजासृजां शशधरस्य च बोधनशक्रयोः । अ(३)परथा तमन्दफलाचलात् कथितवत् क्रियते शरसाधनम् ॥१७॥

१) अत्र "fत तर प्रण५" इति भू. पाठतथा ‘तप्रणीतं ’ इति द. पाठः ।।

(२) अत्र मू. पुस्तके डि. पुस्तके च ‘स्फटकर-- इति पाठः । ()"अंत्र भू. पुसर्क‘‘श्रवस्यानन्दवल्लर्" --इति पाठः।।