पृष्ठम्:सिद्धान्तशेखरः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ विषयानुनमनिका (३) स्फुटगत्यथार्थ शो काङ्क: विषय: 0 0 ( 4 ।

  1. है

। 4 = } १ । ग्रह स्फुटीकरणप्रयोजनकथनम् १३५ २। स्फुटीकरणादिग्रहगणितस्य ज्यनिमित्तत्वमुपपाद्य ध्या- कथनोपक्रमः १३६ ३-१० । चतुर्विंशते क्रमज्यानां तावतीनासुरक्रमज्यानां च कथनम् १३६ ११। त्रिज्यावर्गस्य परमक्रान्तिज्यायाः परमापद्यज्ययाश्च प्रमाणानि १४० १२-१३ । केन्द्रकथनं भुजकोटिविभागश्च १४१ १४ । भुजकोटिज्ययोरनेकधासधनोपायः १४२ १५।-ज्यसाधनाप्रकार १४३ १६ । ज्थातश्चापसधनप्रकारः । १४५ १७ । ज्याभिर्विना भुजकोटिज्ययोरानयनप्रकारः १४६ १८। एवं ज्याभिर्विना इष्टज्यातश्चापानयनम् .. १४७ १e । स्फुटीकरणथं रवेरुदयास्तकालयोर्मध्यन्दिनार्धरात्रयोश्च मन्दनीचोचवृत्तपरिधिप्रमाणम् १४७ २० । चन्द्रस्य मध्यन्दिनार्धरात्रयोरुदयास्तकालयोश्च मन्दनचोच वृत्तपरिधिप्रमाणम् । १४८ २१ । इष्टसमये रवौन्दोर्मन्दनौचोच्चवृत्तपरिध्योः स्फुटीकरणप्रकारः १४९ २२। प्रकारान्तरेण परिधेः स्फुटीकरणम् १५० २३ स्फुटपरिधिना भुजकोटिफलानयनं तेनैव कर्णानयनार्थं कोटिसाधनं च १५१ २४ । आगतकोट्य भुजफलेन च कर्णानयनं तेन ग्रह शीघ्रफला ... २ ९ । नयनं च १५३ २५. मन्दफलसाधनं रवीन्दमैन्दफलेनैव संस्कृतेन स्फुटत्वप्रति- पादनं च १५३ २६ । मन्दफलसंस्करप्रकार : - १५४