पृष्ठम्:सिद्धान्तशेखरः.pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रग्रहणध्यायः ३५३ अश्वबिम्बस्यग्रस्तं खण्डमिति सुगमम् । अत एव ‘यदि न शुध्यति तन्निखिलग्रह' इत्यपि सुगममेव तेनोपपन्नं सर्वम् ॥११॥ . अथ स्थित्यर्धविमर्दार्थयोरानयनसुपजातिकयाऽऽह । मानार्थसंयोगवियोगवग w? विक्षेपकृत्या रहित विधाय । ये शेषमूल(१) तिथिवत् कृते ते --Venkateswaran raman (सम्भाषणम्) क्रमाद् भवेतां(२) स्थितिम→खण्ड ॥१२॥ मानार्धसंयोगवियोगवगीं माना धंयोगैश्च ग्राह्य कबिम्बाधंयोः संयोगवियोगवा यौ तौ विशेषज्ञत्य शरस्य वर्गेण रहितौ क्रुत्वा शेषयोरें मूले ते तिथिवत् छते सती अर्थात् षष्टश्च गुणिते रविचन्द्रयोर्गत्यन्तरेण भक्ते क्रमात् स्थितिमर्दे खण्डे भवेताम् । ‘विधिवत् ते ते' इति पाठेऽपि षष्टश्च गुणिते रविचन्द्रगत्यन्तरेण भते इत्येवणैः कर्तव्यः । लोकत्रयं श्रीपतेजेंद्रगुप्तोक्तस्य~~---- ‘छायेन युतोनस्य च्छदकमानस्य तद्दलकतिभ्याम् । विक्षेपकृतिं प्रोह्य पदे तिथिवत् स्थितिविसर्दीर्घ ॥“ अस्यैवानुरूप इति ‘‘तिथिवत्” इति पाठस्त इख्यनं चैतादृशं मया ऊत मिति ध्येयम् । अपपत्तिः “मानार्धयोगान्तरयोः अतिभ्यां शरस्य वगेण विवर्जिताभ्याम् । मूले खषट ६० संगुणिते विभक्ते भुतमन्तरेण स्थितिम→खण्डे ॥“ इति भास्करोतेः सदृशी सुगमा चेति जिज्ञासुभिस्तत एवावन्तव्या ॥१२॥ (१) अव मू. पुस्तके, दि. पुस्तके च ‘विधिवत् कुरुते ते” इति पाठः।। (२) यत्व भू. पुसक स्थितिमर्दल” इति पाठकथा वि. स च ‘‘स्लि तिमध लम्छे’ इति पाठः । ४५