पृष्ठम्:सिद्धान्तशेखरः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१३ अथ प्रकारान्तरेण घलभाज्ञानोपायं मन्दाक्रान्तवत्तेनाह (१) अग्रा च्छयाबलघ विहिता सैव सौम्यान्तरेण हीना युक्ता नियतममुना दक्षिणेनाक्षभा स्यात् । एवं मेषप्रभृतिषु गतं भास्करे (२) भेषु षट्सु--- जूकादिस्थे (३) द्युतिमति तथैवान्तरं वर्जितं स्यात् ॥८५॥ छायावलयविहिता अषा छायावत्तयाऽग्र या सैव सौम्यन्तरण उत्तरण द्वादशाङ्गलशङ, तलपूर्वापरान्स रण-भुजेनेत्यर्थ:-चना रहिता दक्षिणेन असुना अग्रसरेण नियतं युक्ता सती अक्षभा विषुवती स्यात् । एवं मेष- प्रतिष्ठ षट्सु मेषु गते भास्करे सति अर्थादुत्तरे गोले । कादिस्थे तुलादि याशिगते द्युतिमति दिनकरेऽर्थाद्दक्षिण गोले तयैव छायावलयविदितया अग्नयैव अस्सरं सौम्यं याम्यं वा वर्जितं सत्-अक्षभ भवति । एतदपि _ ब्रनगुप्तोतास्य ‘छायावत्तग्रोना सौम्येन युता स रेण यास्येन । विषुवच्छायाजादिषु तुलादिषु तथाऽन्तरं हीनम् ॥“ अस्यैव शोकान्तरमात्रमेंबति । अस्योपपतिर्गरुचरणणेनैव लिख्यत । ‘इह च्छइ तलाग्रासँस्करेण भुजो भवति । लघुशौ तु शङ्कर तलं विषुवतो । अग्रा छायाकरोद्यत्नग्रा यथादिकं । उत्तरगोले सममण्डलप्रवेशात् पूर्वं छायावृत्तग्रा पलभोना सौम्य भुजोऽतः सौस्येन भुजीनोन छायावृत्ताग्रा पलभा । सममण्डलप्रवेशदुप एलभतछया । वृत्ताग्रा वा भवति ततोऽवशिष्टं दक्षिणे भुजोऽन्नस्ते न युता साऽग्रा विषुवती भवति । दक्षिणगोले सर्वदा विषुवती छयाहृत्तग्रयोर्योगेन भुजमानमत स्तच्छया इत्तग्रया हीनं पलभा भवेदिति स्फुटमेव” Me५॥ (९) अव सू. पुस्तके ‘‘अग्रच्छायावलयविद्वता " इति पाठस्तथा झि. पत्र के च “भगच्छं.यावलय विड़ता••" इति पाठ । (२) अब मू. पुस्तके, दि. पुसकं च “भास्करे तेषु षट्स.. इति । पाठ: । (२) अत्र मू. पुसले "कादिस्थेष्वितिवति इति पाठतथा हि, पुस्तके च ‘जुकादियेष्वितिपतिVenkateswaran raman (सम्भाषणम्)इति पाः । ४०