पृष्ठम्:सिद्धान्तशेखरः.pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रशाध्यायः ३०८ गोलावलोकनतः प्रतीयते । अथावक्षेत्त्रानुपातेन-लम्बव्यय कोट्याऽक्षज्य भुजस्तदा शङना कोट्या क इत्यनेन -शकुंतलप्रमाणे स्फुटमेवपपद्यते । अक्षय्याशब् वधाल्लम्बकलब्धोदयास्तमयसृजत् । दक्षिणतः शङ्कतलं दिवसे रात्रौ तदुत्तरतः ॥'” इति ब्रह्मगुप्तोक्तमेवास्या: पत्युक्तेरादः । एतदुपपत्तिश्च भास्कराचार्यातिr=Venkateswaran raman (सम्भाषणम्) १३:१६, १२ नवम्बर २०१८ (UTC) “स्वद्दिवा शङ्कतलं यमाशं याम्यां गतं हि द्युनिशं कुजोर्वे । अधश्च सौम्यां निशि सौम्यमस्मात् सयुक्तियुक्तं ऋतलं निरुक्तम् ॥” इति प्रसिद्धेव ॥४१॥ अथ रवेरग्रायायावगमे लम्बशानयनपायं शार्दू ल विक्रीड़ितेनाह अग्रे ष्टा(१)पमजीवयोस्तु करणविल षभूलं कुजा त्रिज्याश्नौ क्षितिजाऽग्रया च क्हृित्तास्यक्षजा शिश्विनौ। क्रान्तिज्या त्रिभजीवया विनिहता भक्ताऽग्रया लम्बकः कोणजा(२) रवि १२ भिहैताऽथ विषुवच्छायाकृताऽपक्रमः ॥४२॥ अग्रा च इष्टापमजीवा च अग्र टापमजवे तयोः अग्रक्रान्तिज्ययोरित्यर्थः । करणविश्लेषमूलं वर्णान्तरमूलं कुजा कुत्र्या स्यात् । अथ क्षितिज सैव कुज्य त्रिज्यी अग्रया विहृता अक्षजा शिञ्जिनी अक्षज्या स्यात् । अथ क्रान्तिज्या त्रिभजौवया त्रिज्यया विनिहता गुणित-अग्रयLभक्ता लबको लम्बज्या स्याथ् । अथ क्षणीजा कुज्या रविभिद्दशभि १२ ॐ ता गुणिता विषुवच्छायया पलभया हता अपक्रमः क्रान्तिज्य स्यादिति । अत्र वासना । अक्षक्षेत्रेष्वे कं कुर्याक्रान्तिज्यऽग्रेत्यवयवात्मकं क्षेत्रं यत्र कुज्या भुजः क्रान्तिज्या कोटिरग्रा कर्ण: । अथ कर्णकोव्योर्वर्गान्तरमूलं भुज इति कुल्या जाता । अथाग्रया कर्णेन कुज्या भुजो लभ्यते तदा विघ्थया कर्णेन क इत्यक्षज्य। अथाप्यग्रया कर्णेन क्रान्तिज्य कोटिर्लभ्यते तद विज्थय (१) अत्र मू. पुलके “अनेष्वमजीवयत ” इति पठ : । इ. पुफ के च " "रेडीमेवर्ली - करणैौ विले घडजा" इति पाठः । (२) अत्र मू. पुस्तके ‘व ऍजारविनिईतथ..” इति पठ ।