पृष्ठम्:सिद्धान्तशेखरः.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० सिवन्तशेखरे ३१२० ईत्वा दृष स्वाहोरात्रार्जुन ३१८५ इरेत् लब्धा लङ्कायां वृषोदयज्य २८८७ मिथुनोदयज्य व्यासार्धमव ताः क्रमेण चापीशताः मेषस्य (१) खद्रिरसेन्दवः १३७० । वृषस्य बाणतूंवदाग्नयः ३४४५ मिथुनस्य खागान्धिवाणाः ५४७० । तत्र मेधस्य प्राप्तचापमेव निरक्षदा लङ्करोदयप्राणाः । वृषोदयान्मेघोदयं त्यक्त्वा शिष्ट लोदयः ते च बाणाङ्गशैलेन्दवः १७८५ मिथनोदयान्मेषदृषयोऽथो रप्युदयप्राणांस्त्यका " शिष्टा -बाणाग्निनन्देन्दवः १८३५ ते च क्रमेण पंखिये विन्यस्ताः कार्याः । पुनव्यरक्रमण पंक्तित्रये स्थाप्याः । तत्र क्रमन्यस्तभ्यः क्रमण चरदलनि त्या उत्क्रमन्यस्तेषु योजयेत् । यतः स्वदेशविषुवमण्डल मक्षवशात् तिर्यग्भूतं तवशेन च स्वहोरात्रवृत्तानि च। अतो मेषादिखोदयकोटयः स्वचरार्धतुल्यमपचीयन्ते । यतो विषुववृत्ताद्यपादः शीघमुदेति तेन चगधन हितीथपादः पश्चादुदेति तस्मात्तत्र तस्य योग इति पुनरपि श्रमादुत्क्रमाचेदय न्यास; तत्रैव चर दलत्यागय , तथा चावे घडे सप्तमे द्वादशी च मेषदथ न्धसः- आद्यात्- द्वादशच्चरदलं त्यक् षठे सप्तमे च योजयेत् । द्वितीयं चरखण्डं द्वितीयदेकादशच्च त्यक्का पञ्चमेऽष्टमे च योजयेत् । तृतीयमपि चरा ऋतोयच्चरमाच्च त्यक्वा नवमे चतुर्थे च योजयेत् स्खदेशोदया भवन्ति । द्वितीय ऋतथौ पादावाद्यचतु यौं च समाविति भावः । अत्र वासना-खगोले दक्षिणोत्तरस्वस्तिकयोरधः शलाकाग्रे गोलं प्रवेश्य निरक्षगोले प्रदर्या । तद्यथा-विषुवन्मण्डलादुत्तरेण मषवषमिथुनानां क्रान्त्यग्रेषु स्वायत्त्रत्रयं बभीयात्। भगोले तदेव कर्किसिंच कन्यानामुक्रमेण । एवं विषुवतो दक्षिणन तुलादीनां त्रयाणां तदेव मकरादीनामुत्क्रमेण भवति । ततो मेषच्यतुल्येन व्यासार्धेन वृत्तं भगोलमध्ये दक्षिणोत्तरावगाहि बीयात् । तथा तस्य मध्यं भूमध्यनितपूर्वापरायतसूत्रं भवति । तद्दषज्यव्यसाधेनाधदत्तं बध्नीयात्, मिथुनज्यया च यदृत्तं तद्यस्योत्तरमण्डलं तिष्टति एवं वृत्तत्रयेऽपि स्वस्वजीवा कः, तिर्यक् क्रान्तिज्या दक्षिणोत्तरभुजा कोटिश्चोध्र्वा न जायते, मेषदृषयोर्मिथुनस्य तु स्वाहोरात्रार्ध स्वाहोरात्रवृत्ते कोटिर्जायते, एवमवस्थित नेतरराशिभ्यां द्वयस्य व्यासार्ध वृत्तेन ज्ञायते, तकोट्यानयनार्थं त्रैराशिह (१) स्खदिरसेन्दव इति आ, पुलके । •