सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तशिरोमणिः (मध्यमाधिकारः).pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यमानश्चरे कलन7ध्ययः । ५३ 66,

सितसे खरोति । का स्थुलऽटादशभीमेचैः कला द 48दशकक्षये । त्रिंशत्कला स्क्रुटि टीथां क्षयः ण त्रिंशदहर्विंशं च” । इति त्रुटितं बिन ? निमग्नमभ्यधू ऊच्च न च तज्ञ

  • अद्यैर्नमेषः कश्चिन्न निस्त्रिंशद्विभागेऽस्य च तत्परः स्यात् ।

त्वशास्त्रस्य इष्टिर्नरुक्तं ? सर्वेक्षणूम्या द हस्झ स्क्ष स्यात” । दूधल बट्या द:िरूप लियेक्षकं कुछ । तथाऽङ्ग ह्मति ८च्यं चुराईद्वस्त्ययन्तकालकवलेशदिमेयोद्देशनही विझऽथ तज्ञ ‘शतभन्दध्वनिप्रभृतिदुङिएर्षेस्तस्य-इत्यदला इडिङकण्यवच्छ- दक्षस्तस्योद्देशात् तदोक्तस्यान्नक्तभिस्थस्थपरम्पशय औtते दिश सtद । च येऽहटिन्या३स्य बुष्टिभगेनैकस्नस्यदस्मस्परनिंश निमेष इति कथये तात्पर्येदिहि लक्षद्सेतोऽर्थो युक्तः । अयं निमे इनष्ट कालातपादनाच्येति वाच्यम् । लिमषज्ञले कुटिज्ञानं नृष्टिज्ञाने निमेिष ज्ञानमित्यन्यस्याश्रयात् । अन्यथा जुठेः प्रकारान्तरेण निरूपाय तैशीिति खेच। इसने बैधृतिश्व काष्ठेति वक्ष्यमाणे निमेषु पदं बुद्धिरस् । धूलिपटं चतुःषध्वसहस्र संख्या पमित्यनन्यगत्यऽर्थकरणेन बभुःपञ्चसह क्षत्रुटि6ि काष्ठेति सिद्धेश्वलदंशप्रसक्तेः । यहू येऽहणोरित्यर्थदिंखुट्यते मी परिभाषन्तम् ! सपछ? थघट्छन्थे बुट्यदिग्लयान्तकलनळ- १ध निमेषानन्तर्यंत दुटिनिरूपधपूर्वकं धृतं तत्र कुटिलायैभस्य भागस्य कथनम्न सत्यरिभrोक्तप्रत्येव सिद्व । प्र १ 'वेवेधुक्षुष्टिभिः काले मुहूख्य मुहूकैः । झाड सहवैभस्यश्च ङिता इति अलy" A इत्यादिपूर्वेद्यन्ये । अत्र तात्पर्यं । ननु जुटेद्रियत्वेन धट्या- दौमश्नपि तथास्तु झर्थे सtrख्य व्यवहारेषयुक्तूढनकालज्ञानलत्थ- याता = = =

==

==

=

=