पृष्ठम्:सिद्धान्तशिरोमणिः (मध्यमाधिकारः).pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--Venkateswaran raman (सम्भाषणम्) ०८:४८, ७ दिसम्बर २०१८ (UTC) भध्वमधआरे कलमानाध्यायः । ५१ हुं लघी क्षण इत्युक्तः काष्ठा प्रेक्ता दश क्षणः । २. त्रिंशत् काठाः कला प्रेता लुस्त्रिंशन्मुहूर्ते: ॥ ते तु त्रिंशदहोरात्रमित्याह भगवान् हरः”इति । तथा च अनुस्मृते शTफल्ये व परिभधान्तमुक्तम् । निमेषतरत- यददोषः ? मनुष्यलक्ष्यं परिभाषान्तरभुक्तं छंद: खेदुमितैरिति ! पूर्वं. परिभाषया मनुष्य ध्यद्वविध यातीतत्व लिने धपमणस्याव्यवस्थितिस्वीक वर्छनच्च क्षेत्र समयेनेति । ‘‘वतनल कला नष्ट तथ! भाग उच्यते । तचि शसभवेद्राशिीग टुदशैध है” ॥ दूत क्षेत्रपरिभवे ॥ १६-१८ ।। मरीचिः-ग्रश्च मूलभूतभचक्रग्रहचारप्रवृत्तिकालमुक्त्वा बुट्याइप्रलयान्त कालनिरूपणं विदुः प्रतिज्ञातत्वात् प्रवृत्तिकले दिनमत्रवर्षादीनां प्रवृत्तेरुक्तत्वाच्छ जुट्यदिवर्णन्तलस्य अशनं क्षेत्रमभि सं यज्ञाये न्द्रघन्नध्यं च नेिuद येऽश्णरित्यदीति । आणनरोगमनुज नेत्रये र्निमेषस्य प्रश्नमपातकालस्येत्युपचरविभ्यते । द्वयेनैं त्रयेत्सर्गे युगपद्विमेधादयोरिति तृिवचनम् । यत्संख्यामितः खरामभाजः । ‘बहूनां वामतो गतिः -इत्यनेन किंशदंशः । अकाशस्य महवे. नेय सभवतु तद्वाचक शब्दान् सङ्केतेन वा स्यलाभा बढोतर्कशून्यभि धेयत्वम् । परशुरामदाशरथिश्लभद्रायां अयाu रामपदवाच्यत्वेन मणध्वेन त्रिसंख्योक्तेश्च । एतेन शवपुशtईथशब्दादन सिं . ख्यायदशमाधुनिकेतं परासम् । अत्र गुरुतरः । नन्वस्ति लिपि- थु सव्यमः शिष्टखम्ते माङ्गलिकस्वदादयश्च । तत्कथं तमपह यापस ब्यक्रम अपटुत इति चेव । शतसहस्रयुठलक्षदेदेनमुत्ससर्पभ्य- तिस्वेन तद्भक्तिरसव्यञ्जम्हूरैतक्रम्य युक्तत्वात् । न चार्हमसंख्यतः सध्यमर्थमुत्तर्वाधिलः प्रदक्षिणमेयैश्च द्वितीयदस्य संज्ञा स्त्विति । अत एवार्थभष्टसिद्धान्ते सर्वेजेष्टयद्दीिप्तसंख्यासः स७थक्रमेणैव संख्याङ्कनबन्धनम् । तद्वाक्यं च यथा-