पृष्ठम्:सिद्धान्तशिरोमणिः (मध्यमाधिकारः).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्वाधी ब्लआनाध्यगः । ४९ इति काल मYधवयब्रह्मप्रवचन शंसत । तशाच विष्णुधर्मोत्तरपुक्षणान्ततब्रह्नसिद्धान्ते श्रीमद्भगद्गु संधादे भगवद्भक्ष्यम् - ‘लङ्कायाभकीये चैत्रशुक्लप्रतिपदरोऽह्नािदाविश्यादै विंस्तुघ्नदै रौद्रदै । कालप्रसूतः । €त्यपि प्रमदा रक्ष मझगुप्तः । चैत्सप्तद्देसूदयाह्नेर्घनमसvयुगक्षयः । स्पदं लङ्कायां स में प्रवृत्त टनेॐस्य”-दूत ॥ १५ ॥ सूदन कालमनन बिगझलमलं श्लक्षये । थेऽक्ष्णेर्निमेषप्य स्वरलभrउः स तपस्तच्छवम् उक हैं शुदिर्निमेवैधृतिभिश्च काश्च तनि शत सङ्कश कैः कलेः ॥ १६ ॥ त्रिंशत्कल(ss— घटिक क्षणः स्या झाडीद्वयं तैः खशुणैर्दिनं च । शुभैक्षरैः स्वेन्शुलितैरङस्तैः यभिः पलं तैर्घटिक त्वषभिः ॥ १७ ॥ यह घोषfट्रहः स्वरानै ले दिनैस्तैर्बिकुभिश्च वर्धम् । दैत्री स माथेन लभt विभाग ] स्युश्चक्रराश्यंशकलr विलिप्ताः । १८ ॥ वy. भ.-पऽर्घचनयेः यज्ञपातः स निमेषः । स या बालेन निष्यते सrध करतेrgए निमेषशब्देंनेच्यते । उपञ्चरत् । तस्य त्रिंशद्भािगस्तत्परसंहाः । सत्परस्य शतांशस्फुटरिति । अथ च भेिचै- इष्टदशभिः काष्ठ । । विच्छस्वस्वरे ‘ति धिभिः-इति पाठः । वधू

  1. फुटसिद्धान्तस्य ६ श्ले. १