पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/83

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ सिद्धान्तशिरोमणौ ग्रहगणिते दक्षिणान्तरेण किमिति या लभ्यन्ते घटिकास्ताभिर्युक्तानि पञ्चषष्ट्यधिकशतत्रयतुल्यानि सावनानि सायनार्कस्य भगणभोगकाले भवन्ति । ततो वर्षमध्ये यावानयनांशविप्रकर्षस्तत्कालमानीय तेषु सस्कार्य, तानि निरयनाशार्कभगणभोगकाले सावनानि भवन्ति । रेवतीयोगतारासंयोगादन्यरेवतीयोगतारासम्बन्धो यावता कालेन भवति तावान् कालो भगणभोगकाल इत्युच्यते 'पौष्णान्ते' भगणः स्मृत' इति सौरश्रवणात् ।। *यवनास्तु दक्षिणक्रान्त्यभावस्थानमेव * मेषादि मन्यन्ते । तत्रास्मन्मते सावनानि ।॥३६५॥१५॥३०॥२२॥३०॥ एतान्येव पौलिशेनोक्तानि । सौरमते सावनानि* ३६५॥१५॥३१॥३०॥२४॥ एवं रोमकमतादिष्वन्यादृशानि । ततोऽनुपातः । यद्येकेन वर्षेणतावन्ति तदा कल्पवर्षेः किमिति कल्पसावनानि भवन्ति । अथ तैरेव वर्षान्तः पातिभिः सावनैश्चक्रकला तुल्या गतिस्तदैकेन किमिति रविगतिः । नैवमुदयवेधेन भौमादीनां' सावनानि साधयितुं शक्यन्ते । तेषामुदयस्य दृक्कर्मवशेनान्यादृशत्वात् । अत एवाहु:- ६'वक्रवक्त्रखचरॅकपर्यंये पूर्ववद्दिनगणं समानयेत् । तन्महत्वलघुतैक्यखण्डक तेन कल्पभगणांश्च साधयेत् ।।इति । अथ चन्द्रादिभगणोपपत्तिः । तत्रादौ ग्रहवेधार्थं गोलबन्धोक्तविधिना ७ विपुलं गोलयन्त्रं कार्यम् । तत्र खगोलस्यान्तर्भगोले अाधारवृत्तद्वयस्योपरि विषुवद्वृत्तं तत्र १. सू० सि० म० २७ श्लो० । २. यवणास्तु ख पु० वा० । ३. मेवेति ख पु० न दृश्यते । ४. विविधसिद्धान्तग्रन्थेषु वर्षमानम् । यथा १ वेदाङ्ग ज्योतिषे ३६६॥oo २ पितामह सिद्धान्ते ጻ%ዔዘኛ ፪ |ኛዒ ३ पुलिश ३६५॥ १५३० ४ सूर्य 5 ኛዒl &'\!ኛ ፻በእ o ५ वसिष्ठ o lo i o ६ रोमक jy jy ጸ ኛጝ!8¥ፐፈሪ ७ पाराशर , , ኛ ኛዒ! &ዟዘጓ ፻!?ሪ!ቑ c ८ आ० पo , R ኛዒዞ ጀዒ ]ኛ ፻ዘኛ ጀ!፣¥ ९ प्रथम अार्यभट्ट , ३६५॥ १५३११५ १० द्वितीय ३६५॥१५॥३१३० ११ ब्रह्मगुप्स 1靠 ३६५||१५||३०||२२||३० १२ नित्यानन्द , ३६५॥ १४३११५ १३ वटेश्वर , , ጓዩሂ! & ሂበኛ ፻! ፻ዒ १४ सिद्धान्तसम्राजि 5 ዩ'ሏ!8¥ዝኛ & ! ५. मादिना, इति ख पु० । ६. चक्रवक्त्र इति ख पु० । ७. न्धोत्तो ख पु०, न्धोक्त्य क पु० च० ।