पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/62

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

fro-R मध्यमाधिकारे कालमानाध्यायः १७ ‘वाशिष्ठेऽपि"-कालोऽपि कल्यते येनेति । `सूर्यसिद्धान्ते च । भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मकः । स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते ॥ तथाऽन्यत्रापि ‘चिरक्षिप्रादिव्यवहारासाधारणो हेतुः कालः । स च द्विधा एकः कालोऽन्यः कालकाल इति । तत्र येन प्राणिदेहादयोऽतीतवर्तमानादिरूपेण कलयितव्याः स केवलः कालः । उक्तञ्च । ‘कलयति जगदेष कालोऽत' इति । स चानित्यः सावयवश्च । ‘अहोरात्राणि विदधद्विश्वस्य मिषतो वशी’ ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि'इत्यादि श्रुतिभ्यश्च । न चोपाधिरेव जन्यो न काल इति वाच्यम् । शैवागमसारसङ्ग्रहे कालस्वरूपस्य जन्यत्वश्रवणात् । तथा १ च सङ्ग्रहकारिका'नानाविधशक्तिमयी सा जनयति कालतत्वमेवादौ' । तत्त्वं कालस्वरूपम्। एतादृशः कालोप्युत्पत्तिस्थितिविनाशकारिणा येन कलयितव्यः सः कालकाल इति । ननु कालः पचति भूतानि सर्वाण्येव सहात्मना । कान्ते सपक्वस्तेनैव सहाव्यक्त लयं व्रजेत्' ॥ इत्यादिना कालस्य लयश्रवणात् कथमनाद्यनन्तत्वं कालस्येति । उच्यते । योऽयं भगवान' मूत्तों व्यापकश्च कालस्तस्य प्राकृतिकप्रलयादनन्तरं व्यक्तिजनकानां सूर्यादीनामभावात् । अव्यक्त"स्याव्यक्त यदवस्थानं स तस्य लय इत्युच्यते । नह्यात्यन्तिकः प्रलयः कालस्यास्ति । लयं व्रजेदिति यदुक्तं तदव्यक्तस्थानाभिप्रायेण अतो युक्तमनाद्यन्तत्वं कालस्येति, भाष्यकारस्य६ वस्तुतो द्वैविध्यानित्यत्वयोरभावात् । श्रुतिप्रतिपादितानित्यत्वसावयवत्वयोरौपाधिकत्वेनाप्युपपत्तः कालस्यानाद्यनन्तत्वे ' न किचिद्वाधकमस्तीत्येतदभिप्रायिकमपि कालकाल* व्याख्येयम् । केचिदेनं काल मायेत्याहुः । तस्या एव सर्वाधारत्वात् । ईश्वरान्नातिरिच्यत इत्यन्ये । दिश आकाश एव । अाकाशस्यैव दिग्व्यवहारजनकत्वात् । ‘दिशः श्रोत्रमिति' श्रुतेः आकाशोऽप्यनित्य एव । 'तस्माद्वा एतस्मादात्मन आकाशः संभूत' इति श्रुतेः । काल एव नित्यः स चेश्वर एव । कालव्यक्तिव्यस्रकानां ग्रहाणां प्रादुर्भावे कालस्य व्यक्तीनामपि युगपदेकहेलया कल्पादी प्रवृत्तिर्बभूव । कल्पादित एव गतिप्रारभ्भः स्वीकृतः । विष्णुधर्मोत्तरान्तर्गतब्रह्मसिद्धान्ते लघुवशिष्ठसिद्धान्ते च स्वीकृतत्वात्। पराशरेणापि स्वीकृतत्वात्। अतएवार्यभटेनाप्युक्तम् १. १ अ०१० श्लो० । प्रकाशितसूर्यसिद्धान्ते 'लोकाना' इति पाठान्तरमुपलभ्यते । २. षादवी ग० पु० । ३. यथा च ख पु० । ४. भगवातानम् क पु० । ५. अव्यक्तस्य, अयमंशोनास्ति, ख पु० ।। ६. कालस्य क, ख ग पु० । ७. कालपर ख पु० ।