पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्त्याहत्योरानयनम् अन्त्यातो हृर्ति हृतेश्चान्त्याज्ञानम् अन्त्याहृतिभ्यां दिनार्धशङ्कज्ञानम् दिनार्धदिग्ज्याज्ञानम् प्रकारान्तरेण तदानयनम् छायाकर्णज्ञानम् प्रकारान्तरेण दिनार्धकर्णस्यानयनम् प्रकारान्तरेण तदानयनम् परसंज्ञात्समवृत्तकर्णम् प्रकारान्तरेणोन्मण्डलकर्णातू समवृत्तकर्णाच्च मध्यकणज्ञानम् । छायाज्ञस्य महत्वम् दिग्ज्याज्ञानम् इच्छादिच्छायानयनम् उत्तछायानयने विशेष: प्रकारान्तरेणेच्छायादिच्छायानयनम् दिच्छायानयने मन्दानां शङ्कायाः परिहारः कालनियमेन छायानयनम् । प्रकारान्तरेण कलानयनं विधाय तस्याश्चेष्टयष्टिज्ञानम् प्रकारान्तरेण यष्टिज्ञानम् इष्टान्त्यकाहृत्योरानयनम् इष्टशङ्गोरानयनम् नतकालाच्छड्रोरानयनम् इष्टशङ्कीरानयनम् इष्टान्त्यकाहृतिभ्यां शङ्कज्ञानम् प्रकारान्तरेणेटछायाकणनियनम् कर्णानयने विशेषकथनम् छायातः कालज्ञानम् । प्रकारान्तरेणोन्नतकालज्ञानम् छायातोऽकनयनम् क्रान्तिज्ञाने सति पलभाज्ञानम् छायातो भुजज्ञानम्

  • ロ8 १८१ Rーマ १८२

8t;き Rc;球 R to RG5 Rー5 Rに。 ፪ሪ\9 Rーw9 ※こ;に; くとく දිත& १९१ १९३ १९३ ।। १९४ १९५७ k ༢. १९५ ፪ ዴሄ १९६ . १९७ १९७ 、8%く १९९ ко о . Ro 8 २०१