पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/309

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६४
सिद्धान्तशिरोमणौ ग्रहगणिते



गर्भसूत्रे सदा स्यार्ता चन्द्रार्को समलिसिको ।
 दृक्सूत्राल्लम्बितश्चन्द्रस्तेन तल्लम्बर्न स्मृतम् ।
 दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति लम्बनम् ।
 अथ याम्योत्तरायां तु भित्ती पूर्वोत्तमालिखेत्।
 ये कक्षामण्डले ते तु ज्ञेये दृक्क्षेपमण्डले ।
 त्रिभोनलग्नदृग्ज्या या स दृक्क्षेपो द्वयोरपि' ।
 तच्चापशैिनती बिन्दू कृत्वा वित्रिभसंज्ञकी।
 प्राग्वद्दृक्सूत्रतश्चन्द्रवित्रिभस्य नतिर्नतिः ।
 कक्षयोरन्तरं यत् स्याद्वित्रिभे सर्वतोऽपि तत् ॥
 याम्योत्तरं नतिः सात्र दृक्क्षेपात् साध्यते ततः ॥
 यत्र तत्र नतादकदिधश्चन्द्रावलम्बनम् ॥
 तद्दृग्वृत्तेऽन्तरं चन्द्रभान्वोः पूर्वापरं तु तत् ॥
 पूर्वापरं च याम्योद्दग्जातं तेनान्तरद्वयम् ।
 अत्रापमण्डलं प्राची तत्तियदक्षिणोत्तरा ॥
 यत् पूर्वापरभावेन लम्बनाख्यं तदन्तरम् ।
 यद्याम्योत्तरभावेन नतिसंज्ञं तदुच्यते ॥
 नतिलिप्ता भुजः कणों दृग्लम्बनकलास्तयोः ।
 कृत्यन्तरपक्वं कोटिः स्फुटलम्बनलिप्तिकाः ॥
 परलम्बनलिप्ता ६ ध्नी त्रिज्या ३४३८ प्ता रविदृग्ज्यका ।
 दृग्लम्बनकलास्ताः स्युरेवं दृक्क्षेपतो नतिः ।
 गत्यन्तरस्य 'ॐ* तिथ्यंशः ४८ ॥ ४६ परलम्बनलिप्तिकाः ॥
 गतियोजन *४६*< तिथ्यंशः ६° कुदलस्य यतो मितिः ॥
 स्युर्लम्बनकला नाडयो गत्यन्तरलवोद्घृताः ।
 प्रागग्रतो रवेश्चन्द्रः पश्चात् पृष्ठेऽवलम्बितः ॥
 शीघ्रेऽग्रगे युतिर्याता गम्या पृष्ठगते यतः ।
 प्रागृणं तद्धनं पश्चात् क्रियते लम्बनं तिथौ ॥
 याम्योत्तरं शरस्तावदन्तरं शशिसूर्ययोः ॥
 नतिस्तथा तया तस्मात् संस्कृतः स्यात् स्फुटः शरः ।। ७ ॥

वा० वा०-कदा लम्बनाभाव: कथ च लम्बन धनर्ण भवतीत्यत्राह-दर्शान्तलग्नं प्रथमं विधायेति । त्रिभोनलग्नतुल्येऽर्के लम्बनाभावः स्वीकृतः सोऽपि युक्त एव । यतः क्रान्तिमण्डलस्य परमनीचस्थानं लग्ने तस्मात् सप्तमे च भवत्युच्चस्थानं वित्रिभ एवेति। यैरपि मध्यलग्नतुल्येऽकें लम्बनाभाव उच्यते । तैरपि त्रिभोनलग्नदृग्ज्याशङ्कवशेन नतिर्लम्बनं च साध्यते । 'नताशबाहुकोटिज्ये स्फुटे दृक्क्षेपट्टग्गति २इत्यत्राये


१. त्रिभोनलग्नदृग्ज्याकदृक्क्षेपोऽस्माद्विधोश्च य इति पाठान्तरम् ।

२. इत्यत्राप्ययकर्थमिति ग पु० ।