पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/279

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ सिद्धान्तशिरोमणौ ग्रहगणिते इति, जलमयत्वे श्रृङ्गोन्नतिरवकल्पते । वक्ष्यते चाचायोपि'तरणिकिरणसङ्गादेष पीयूषपिण्डो दिनकरदिशि चञ्चच्चन्द्रिकाभिश्चकास्ति । तदितरदिशि बालाकुन्तलस्यामलश्रीर्घट इव निजमूत्तच्छाययैवातपस्थः ॥ सूर्यादधःस्थस्य विधोरधःस्थमर्द्धं नृदृश्यं सकलासितत्वात् । दशेऽथ भाद्धन्तिरितस्य *शौक्ल्यं तत्पौणमास्यां परिवर्त्तनेन । *उपचितिमुपयाति शौक्ल्यमिन्दोस्त्यजत इनं* व्रजतश्च मेचकत्वम् । जलमयजलजस्य गोलकत्वात्प्रभवति तीक्ष्णविषाणरूपतास्य इति । ‘सुश्रुम्नः सूर्यरश्मिश्चन्द्र' इत्यादि श्रुतिभ्यश्च जलमयत्वं चन्द्रस्य । तैजसत्वे सितोपचयापचयौ सङ्गतादित्यकरनिकरप्रसारापसारकौ न स्याताम् । प्रतिपदन्ते दिनकरदिश्येव प्रथमकलिकोदयो न स्यात् । तैजसत्वे रविबिम्बवच्चन्द्रेऽपि सितोपचयापचयौ न स्याताम् । न च ‘प्रथमां पिबते वह्निः' इत्यादिभिः सितोपचयापचयौ भवत इति वाच्यं, तेजसः पानस्यासम्भ •वात्। अत्र पानशब्देनोपभोग उच्यते देवदत्तेन ग्रामो भुज्यत इति वत् । कलाशब्देन तदुष्पचयापचयोपलक्षितः कालविशेषोऽभिधीयते । अन्यथा दर्श सकलकलानाशाभ्युपगमे चन्द्रबिम्बनाशात् ‘नवो नवो भवति जायमानो ह्नां केतुरुषसामेत्यग्रं भागं देवेभ्यो वेदधात्यायं प्रचन्द्रमाश्चरते दीर्घमायुरिति' देवेभ्यो भागदानेनाजरामर्यं चन्द्रेण प्राप्तमित्यर्थाच्छु तिविरुद्धचेत । सितस्यैवोपचयापचयौ न चन्द्रमण्डलस्येति जलमयमण्डलत्वे न कोपि दोषः । शीतस्पशपलम्भाच्चन्द्रस्य तैजसत्वे तूद्भूतस्पर्शबिम्बं न भवति। न च जलपरमाणुभिस्तेजस ऊष्मस्पर्शाभिभावाच्छीतस्पशोंपलम्भ इति वाच्यम् । । विरुद्धयोर्जलतेजसोः साम्ये चन्द्रोनुष्णाशीतस्पर्शः स्यात् । द्वयोरेकस्य बहुत्वे भूयसा स्वल्पस्य बाधः कथञ्चन स्यात् । येन चन्द्रमण्डलमुद्भूतरूपं वक्तव्यं तेन सूर्यग्रहणेऽपि तादृशं निखिल बिम्बं स्वीकार्यम्। तथा स्वीकरणेऽध:स्थितचन्द्रमण्डलेन पिहितेऽप्यकमण्डल कृष्ण न स्यात्। परमास्तमयकाले शराभावे शुक्रमण्डलपिहितार्कमण्डलावयववत्। जलादौ शुक्रमण्डलपिहितार्कमण्डल सर्वदा दृश्यत एव चन्द्रमण्डल कदाचित्सम्पूर्णमुद्भूतरूपं कदाचिदद्ध कदाचित् स्वल्पं कदाचित् सर्वमप्यनुद्भूतरूपं भवति । तेन चन्द्रण्डलमुद्भूतरूपमुद्भूतस्पर्श च न भवति । उद्भूतरूपमनुद्भूतस्पर्श च न भवति । अनुद्भूतरूपमुद्भूतस्पर्शच न भवत्यन्धकारनाशकत्वादुष्णस्पशींपलम्भाभावाच्च । अनुद्भूतरूपस्पर्श न भवति । तस्माच्चन्द्रबिम्बमाप्यं पाञ्चभौतिकम् । १ सि० शि० गी० xjo R- श्लो० । R. शुक्लमिति go go ३. सि० शि० गो० श्रृं० ४ श्लो० । ४. स्तजनमिति ग पु० ।