पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/269

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
सिद्धान्तशिरोमणी ग्रहगणिते

 इदानीमस्यानयनस्य व्यसिदर्शनार्थमन्यं प्रश्नमाह--

  • अग्रापमज्याक्षितिशिडिजनीनां योगं सहस्र द्वितयं २००० विदित्वा ।

पृथक् पृथक् ता गणक प्रचक्ष्व रूढा सगोले गणिते मतिश्चेत्।।१०४।।

 वा० भा० अत्रापि क्रान्तिज्यां विषुवत्प्रभारविहतेस्तुल्यां प्रकल्प्येत्यादिना कल्पिता क्रन्तिज्या । ततोऽग्राकुञ्ज्ये च साधिते । क्रान्तिज्या ६० । अग्रा ६५ । कुज्या २५ अासां युत्यानया १५० यद्येताः पृथक् पृथग् लभ्यन्ते तदा सहस्रद्वितयेन २००० किमिति लब्धा क्रान्तिज्या ८०० ! अग्रा *३६ । कुज्या 333 । १०४ ।

 इदानी नलकयन्त्रेण ग्रहविलोकनप्रकारमाह--

  • विधाय बिन्दुं समभूमिभागे ज्ञात्वा दिशः कोटिरतः प्रदेया ।

प्रत्यङ्मुखी पूर्वकपालसंस्थे पूर्वामुखी पश्चिमगे ग्रहे सा ॥१०५॥
कोटयग्रतो दोरपि याम्यसौम्यो बिन्दोश्व भा भाग्रभुजाग्रयोगात् ।
सूत्र' च बिन्दुस्थनराग्रसत्ततं प्रसार्यं कर्णाकृतिसूत्रगत्या ।।१०६।
दृगुच्चमूलं नलक निवेश्य वंशद्वयाधारमथास्य रन्धे ।
विलोकयेत् खे खचरं किलैवं जले विलोमं तदपि प्रवक्ष्ये।१०७।

 वा० भा०-यस्मिन् दिने ग्रह ग्रहण ग्रहयुति श्रृंङ्गोन्नति वा नलकयन्त्रेण दर्शयितु मिच्छति तस्मिन् दिने तस्मिन् काले तस्य ग्रहस्य ग्रहच्छायोक्तप्रकारेण छायां कर्णं भुजं कोटि चानीय नलकयन्त्र निवेशयेत्। तत्रायं सूत्रावतारः । 'विधाय बिन्दु समभूमिभाग' इति । जलसमीकृतायां भूमौ बिन्दु कृत्वा श्रुवादिना दिक्साधनं च कृत्वा बिन्दोरुपरि प्राच्यपरा रेखा कार्या । ततो यदि तदा ग्रहः पूर्वकपाले वर्तते तहि बिन्दोः सकाशात् कोटिः प्रत्यङमुखी देया । यदि पश्चिमकपाले ग्रहस्तदा पूर्वाभिमुखी । तत: कोटच्यग्राद्भुजो याम्य: सौम्यो वा यथादिग्दातव्यः । तथा बिन्दो: सकाशाच्छायाप्रमाणा शलाका भुजाग्राभिमुखी प्रसार्या ॥ छायाभुजशलाकाग्रयोर्यत्र योगस्तत्र सूत्रस्यैकमग्रं धृत्वा द्वितीयमग्रं बिन्दूपरि नवेशितस्य शङ्कोरप्रसक्तं तिर्यक्कणंगत्या प्रसार्य कस्मिन्नप्युच्चर्व्वंशे बध्नीयात् । ततस्तया सूत्रगत्या नलकतं निवेशयेत् । एतदुक्ततं भवति । नलकसुषिरगर्भे यथा तत् सूत्रं भवति तथा नलक: केनचिदाधारद्वयेन स्थिरः कायंः । यथा नलकस्य मूलं दृगुच्चं भवति । एवं नलकमूलस्थितया दृष्टया नलकसुषिरेणादिष्टकाले ग्रहादिक दशंयेद्गगने। १०५-१०७।  इदानी जले विलोकनार्थमाह--

  • निवेश्य शङ्क भुजभाग्रयोगे बिन्दोर्नराग्रानुगते च सूत्रे ।

तथैव धायों नलको विलोक्यो बिन्दुस्थतीये सुषिरेण खेटः ॥ १०८॥