पृष्ठम्:सिद्धान्तदर्पणः.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका ।

यस्थेच्या दृष्टमिदं विभाति
जगविचित्रं यदगन्तया ।
ज्योतींषि सचि परिभ्रमन्ति
सदान्तरीक्ष समई नतोऽस्मि ॥

 उक्लदेशान्तत्तिनि खुपसनाये (खण्डपड़ा भरे महात्मा श्रीमचन्द्रशेखरसामग्लनामा ज्योतिर्विद्गाजत ति लोकपरम्परया मया पूवं श्रुतम् । स्वरचितमलिकादियों- नक्षत्र परिपश्यतः महामन; नै दिला आता। किन्तु महा- अयस्य दूरवर्तिदुर्गमप्रदेशावस्थितत्वात् सा चरितार्था गाभूत् । वर्षचतुष्टयात् पूर्वमेतबगरमागतवता तेग साईं मम साधा- कारो बभूव । तदा सतज्योतिःशास्त्रप्रसङ्गात् तस्यैतस्मिन् शास्ने प्रगाढ़पाण्डित्यमुद्भावगछि दृष्ट्वाइमतीव प्रीतोऽभूवम् । इदानीमैतद्देशीयगणकानां मध्ये गगनपरिदर्शनका तस्ये नैगुस्से विज्ञाय मदीये चेतसि विस्मयस्यातिशय्ये जातम् । घटनाचक्रेय तदीयानर्धसन्दर्भसिद्दान्तदर्पणस्य प्रकाशनभारः विषयान्तर- व्यापूते मयि निपतितः । अस्मिन् वा माअानं सर्वथानुपयुको अन्वानोऽपि सम्प्रति कमप्युयोगिनममवलोक्य अगत्या दुर्ध्व- भारवहने प्रवृत्तः । कदापि अयं अन्यः मुद्राङ्कितो भविष्यती- त्याशया ग्रन्थक्षता में रचितः । उत्कलाधरण ताजपचे मूलप्रन्यो लिखितः केवलं संस्कृतोकसभाषाभिनेन अन्यकारेण । तस्य वफ़ानुलिपेर्मुद्रितोऽयम् । मुद्राकरप्रमादसंशोधनकमणि उत्त- वासिना ज्योतिर्विदा श्रीघनश्याममिअमाशयेन यथेष्ट साहाय्य Digitized by Google