पृष्ठम्:सिद्धान्तदर्पणः.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकार वासनाशेषस्यवर्णनम् । ३५० तिरसीनाः करा या पतस्यर्कस्य भूतले । नाम्नति तथा तापं तत्र शीतं मलोत्तरम् ॥ ३११ । पतन्त्वृजुतया यत्र तत्र तापातिरकतः । तत्यानां सपर्छः स्याद्रविसम्मुखभिजात् ॥ ३१२ ॥ ती: सुयशुभिः सिन्धोलघुतोयं समुथितम् ।। पतत्वाकर्षणामी तप्तपाते घनागमः ॥ २१३ । निरक्षरेशतोऽशानामहावा याबदष्टकम् । हेमन्सशिशिरौ न स्तोश्रीवर्षातिरकत: ॥ २१४ ॥ प्रान्ते शरत्कालस्तपादौ स्याइसन्तकः । एतयोरक्षरे किञ्चित् शीत देशे अलाधिके । २१५ ॥ पौषमाधइयं गीतं द्वितीयेऽहलवाष्टके । । दर्शवसेषु मासेषु वसन्तादिचतुष्टयम् ॥ २१ ॥ तृतीयेः शाष्टके शीत स्यामार्गादिचतुष्टयम् । चैवाद्येषु वसन्ताद्याश्चत्वारोऽत्रैव षट् सभाः ॥ २१७ ॥ चतुविंशतिरंशानामियं स्याणमलम् । इतः षोड़शकं प्रोके सममडलनामकम् ॥ ३१८ ॥ चतुर्थेशाष्टकै व्यथाङ्गाईमूर्जादि शीतलम् ।। माधवाशुष्णमचैव वसन्तादिचतुष्टयम् ॥ ३१८ ॥ उषाचं शीतले प्रोत्रं पञ्चमेशाष्टकेऽष्टकम् ।। वसतादिचतुष्कं स्यात्तच ज्येष्ठचतुष्टये ॥ २३० ॥ इतः केन्द्रान्तमक्षांगाः पञ्चागक्रीतमढुलम् । निरक्षाष्टके षष्ठे भागानां भाद्रतो दश ॥ २३१ मासाः शीताः शुचिइन्हे वसन्तावृतोऽल्पकाः । इत्युक्ते ड्रतस्थाममष्टाधि४८लवावधि ॥ ३३३ ॥ . | Digitized by Google