पृष्ठम्:सिद्धान्तदर्पणः.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 .: . गौरी ....... एवं तदुदये स्पर्शमीचालत तुल्यता ।.., : ; उदयधोरवः काखभेदः साहिशमात् ॥ १७६ ॥ गर्भात् प्रां भुवः सुये वितिष विधु प्रति । अशारित समै स्यातां ततद्वै समुहते १. १७७॥ क्रमात् पृष्ठीते सूबमर्त्य स्वार्भसूतः । सन्निधिोस्तस्मानाधिवर्ष भरोलपम् ॥ १७८. ॥ भित्रकथास्थितिवावीन्दोः सम्भवा । . . . . शमसोऽधिकता सिकायोवृविदा भवेत् ॥ १८ ॥ ग्रामकियोरक्कचावासारिधुग्रहे। ने कालासभेदः स्थानाधिक्येऽपि गर जे ॥ १८ ॥ विमलगतिर्वक्र पूर्णिमाम्तेऽपमसात् । । यवत् स्यात्तअितिचन्द्रगथांशयिता यतः ॥ १८ ॥ अर्थायाः पशिगस्तस्मात् परामोत्यकामतः ।.. प्रापश्चाघमायान्ति मध्यपार भूदिताम् ॥ १८ ॥ आइकान्यदिशि अष्टी सैव यतः शरः ।

सतन्द्रग्रहे ग्रासबायोर्दिभदा मता ॥ १८ ॥

माइकस्यैव चन्दा स्कुटेपुर्यत् खदिगतः। , . , .

  • सद्बासबाणयोः सिई, दिसाय सूर्यपवरि ॥. १८४३..

चन्द्रस्यैव यतः सिद्धं वखने अक्षणइये ।....। तस्माद्भाास्थ चन्दस अर्गे प्रच् यत् खदिम्मतम् १८५। व्यस्तदिबोचकाले स्याङ्काकस्य रविहे...., मोक्षकाले निजाणार्थ तषिपरीतगम् ॥ १८ ॥ सदयेऽस्तमये मध्ये व्यंचे प्रायदिनुखम् ।. .. विम्ब स्वादन्यदेशेऽरम वचनं भवतु ॥ १६ ॥... Digitized by Digibed by Google