पृष्ठम्:सिद्धान्तदर्पणः.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३ . गोले •... • • | = = शयालोकान्वषेधायमात्तियं रथैः । । सप्ता५४७शान्तरं दृष्टं तसिध२४शाल्पकोपमः ॥१५३॥ चन्द्रख बक्षितं सवासामुदाशतम् । सम्यनस्योपपत्तिय सस्याल्पवतोयते ॥ १५३ ॥ चाहान्तरितो तुझ्यभागलिप्ताविलिशिौ । यातां दर्शयशिनौ शराख्यत्वे तदा विधौ ॥ १५ ४ ॥ भूयाया लगतीत्यत्र समकवाणितेस्तयोः । सम्वनावनती न तो रजनीरमणमहे ॥ १५५ ॥ सूर्यग्रहे तु सूर्येहोर्भिन्नकधानियासतः ।। देशमैदाहासभेदो सम्बनावनती तथा ॥ १५६ ॥ इमण्डलदलं इथं झमें गोलपृष्ठगैः ।। अस्य यसतो दृष्टिमद्धले सम्भवतिः ॥ १५७ ॥ क्षितिजोपगते सू दन्ते भूमिगतः ।। रविविम्बाईगे सूबे विम्बमध्ये खगैदिधौः ॥ १५८ ॥ भूभानुविम्याचुम्बिसूत्राइिधुर्यतः । अधी विसवते तस्मात् क्षितिजेऽस्मिन् परी मतिः ॥१५॥ गर्भदिसूयोरैमात् खमध्ये ने भदौ । खारीक्षितिअयोरम्सः सा स्यात् सूत्रागारोमिता ॥ १ ६ ० है साईं यदापल्लत स्थासदा तहष्टिविम्यवीः । ऐक्यान्नाचमतिः किन्तु लम्बनं परमे कुजे ॥ ११ ॥ यदा दृक्क्षेपवासस्थ: खेचरोऽवनतिस्तदा । परमालम्बनाभायस्ततो दृक् क्रान्तियत्तयोः ॥ १२ ॥ नत्यम्तान्तरकलाधिक्यान्नम्बनर्भक्षयः । शालिगल्लत्तसंयोगात् स्वार्धगया न तदर्युगम् ॥ १६३ ॥ Digitized by Google