पृष्ठम्:सिद्धान्तदर्पणः.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ प्रशनोले नीचोचते भमयं तथाम्यत् थाहच्छतोऽपि प्रतिमलेन । इति ॥ ११० ॥ रवीन्टूबौ भकक्षायां खितौ चङ्गास्करोदितः ।। ऋज्वाकष्टौजपादाब्ते कर्ण; स्थाचिगुणा३४३८धिकः ॥ १११॥ केन्द्रौजायन्सयलयोस्त्रिज्यासाम्यं मृदुशुः ।। चेहिम्बार्थ मुरीकावं तदाकर्षणखयोः ॥ ११३॥ किञ्चित् वक्रतया मध्यरवीन्दोः क्षितिमध्यतः । अन्तरं यावदेतावद्भवतु स्कुटयारपि ॥ ११३ ॥ तत्राकॅन्दीमध्यक६०८२८४।४८६०५ शिरै५३त्रिभुजैः३३ क्रमात् । गुणितौ स्त्रीशकौं सः कच्चाप्येव प्रकल्पाताम् ॥ ११४ ॥ विधीलझान्तराख्थस्य पाक्षिकस्य फलस्य च | मुपातैतहिगंजस्योपलब्धिर्वासना मता ॥ ११५ ॥ द्वितीययन्त्रवत् सूर्य कक्ष संग्रहकधिकाम् । । विलिय भूमि मध्यस्खां ततः पश्ये चलब्रियाम् ॥ ११६ ॥ तत्रानुलोमगं केन्द्र शीघ्रतुङ्गस्य यातिः । अद्वी मध्यगतेभिः स्टा स्याहोःफल क्रमात् ॥ ११ ॥ चक्राचे तत्समीपे च प्रातः सूयसो यतः ।। बहुगत्योईसितयोः सूर्ययभूमध्यसैथितिः ॥ ११६ ॥ ततो वक्री गतिर्दृया भीमेव्याकंभुव पुनः ।। भाखतो भिन्नदिकस्थानान्मन्दगानां तथैव सा ॥ ११९ ॥ विस्तरेणीच्यते वक्रा वक्री भुप्तिाः सवासभा । कई योजनसंख्यायी अङ्गलबजुषः क्षितौ ॥ १३० ॥ Digitized by Google