पृष्ठम्:सिद्धान्तदर्पणः.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलाधिकारे भगोलगोलवर्णनम् । १८१ L मतिलम्बनभूयस्वविश्यमानो नोक्षणात् । भूच्छायालोकतन्द्रकक्षाविम्बापता होता ॥ ५५ ॥ सूत्रसूत्रसंग्रहाणामन्त्वदोःफलम् । शैवं भूमिरुड़गतात् भूयायधअयोः ॥ १६ ॥ अधिकं दृश्यते यावझौमज्यरविअन्यनाम् । यावश्यूनञ्च तडाफलान्तरकला यतः ॥ ५७ ॥ फलखाङ्काम्न्यं श३६ : तुस्था भकक्षा साइशी ततः । दस्राद्येतरभाना न सीमा निश्चिता स्थितः ॥ ५८॥ विम्बज्ञानात्पुष्पवतोः खकर्षः परिचीयते । स्वर्णागतर्भान प्रायन्ते मण्डलाम्यपि ॥ ५ ॥ विम्बामचक्षुषोर्मध्ययिता छदनपट्टिका । विम्बव्याससमा यत्र दृश्यान्यस्यात्र निश्चला ॥ ३० ॥ पट्टिकाव्यतरं विश्वव्यासनिम्न तयीकृतम् ।। रवीन्दुकर्षमानं स्यात् कर्णादियोऽपि सिञ्चति ॥ ३१ ॥ . किंवोदयास्तमययोः प्रान् पश्चात् कुयी। तासायदमाच्छाद्य तलियन तप ६ ॥ ३१ ॥ विधाय वर्तुले सूको छिद्रं तेनाध्वना गतः । आसपोऽपरभित्तिखो यो विम्बाकार यति । ३३ ॥ तासन्द्रिमानो नो शरः कुचविलान्तरम् । विम्बमामाइते आरभलं कर्ष: झुटो भवेत् ॥ ६४ ॥ यस्व भस्य अवस्यापि चन्द्रेणास्तमयोदयौ । विलोक्येते सर्म सवा असे नातुमिष्यते ॥ ५ ॥ पत्रिंशतो दूर चन्द्रविबाधिधायकम् । अताराछा म्याय पत्तिासन्ताम् ॥ १।। Digibed by Google