पृष्ठम्:सिद्धान्तदर्पणः.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीलाधिकारे भूगोखचिवरम् । अयीमयोऽयं भगवान् बालामा बालदिभुः । सुष्मा सर्वगः समः सर्वभचिन् प्रतिष्ठितम् ॥ १ ॥ रथे विशमये च बचा संवसरायम्। छन्दस्यियाः सूअयुताः पवेध वशी सदा ॥ ११ ॥ विपादमसृत गर्न पादोऽयं प्रवटोऽभवत् । लोङ्कार वगत् भ्रष्टुं मसमभुः ॥ १२॥ तस्मै मैदान् वरान् दत्वा सर्वलोकपिताम् । प्रतिष्ठाप्याडमध्येऽय स्वयं पति भासयन् ॥ ११ ॥ अध सबै मगधळे याचारमूर्णिमाम्। मनसबद्रमा ने सू खेजस निधिः ॥ १४ ॥ मनसः वं ततो वायुरश्मिरापो धरा प्रमात् । शुसैकच्चा पश्चैव महाभूतानि जजिरे ॥ १५ ॥ अग्निपो भानुचन्द्रौ ततश्चारिकादयः ।। वैजोभूखाग्लुवातेभ्यः प्रमशः पञ्च अभिरे ॥ १६ ॥ पुनदिशधामान विदधे राशिभकम् । नक्षत्ररूपिणं भूयः सप्तर्वियाम वशी ॥ १७ ॥ ततश्चराचरे विश्न निर्भअसे. देवपूर्बकम् । मध्याधरे भूख सोतोभूः प्रवर्ति मृत् ॥ १८ ॥ गुणकर्मविभागैन सृयाः प्राग्वदमुक्रमात् । विभाग कल्पयामास यथास्त्रं वेददर्शनात् ॥ १६ ॥ अनक्षत्रतारा भूमेर्दिास्य वा विभुः ।। देवासुरमनुष्याणां सिद्धानात्र यथाक्रमम् ॥ २० ॥ अामतःशुधिरं यदं भूर्भुवादिकम् । काटाइतिग्रस्यैव सुम्मार्ट गोलक्षिति ॥ ३१ ॥ २३ Digitized by Google