पृष्ठम्:सिद्धान्तदर्पणः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भन्दकर्णस्तदा चिच्या वेपतरोनिता ।
यद्यल्पत्रिगुणाभन्दकर्मस्तचिभमौर्बिका ॥ २० ॥
क्षेपकर्णाहराया स्यात्कयौम्या शरश्रुतिः ।
विज्याल्पे तुर्थवर्षे तु मन्दकर्णी यदाधिकः ॥ २१ ॥
त्रिगुणात्याकिबेपकर्णान्तरान्विता ।
त्रिज्याथसितक्षेपकर्णान्तरसमन्विता ॥ २३ ॥
भन्दश्रुतिरथोनचेन्नियातो मन्दकर्शकः ।
तदा कुञज्यशौरीणां क्षेपकर्णान्तरोमिता ॥ ३३ ॥
त्रिज्या दैत्यगुतु तकन्तरवता ।
मूतिर्भवकथीम्या सैव शरश्रुतिः ॥ २४ ॥
प्राम्बत्यतीमखेटच्या मध्यविक्षेपताड़िता।
शतिता लब्धं चिक्यान्नाग्यश्वो हृतम् ॥ ३५ ॥
भौमादिस्फुटविक्षेपः स्यालक्ष्मः कलिकामकः ।
भौमज्ञान्याला वा स्थलो योऽल्पभेदतः ॥ २६ ॥
चखांशसंस्कृतानां या अडाणां स चिवेश्मनाम् ।
क्रान्तिज्या सा स्टेषुन्नी समुच्याप्तीप्तक्षिप्तिकाः ॥ २६ ॥
धनर्णाख्यास्तदायीनाः क्रमायनबाणयोः ।।
दिग्भेदसाम्ययोस्रो स्थर्ध वसूसमाः स्फुटाः ॥ २८ ॥
इदमायनष्टकम तत्परिष्कृतयोईयोः ।
अन्तरेण पुनः का प्राधसमझलीतिः ॥ २८ ॥ .,
तती गर्तव्यदिवसाः साध्यास्तत्कालखेट्योः ।
अक्षतायड्कृत्योर्विक्षेपायनदृषिये ॥ १० ॥
कत्वाऽसत्समकसौ स्यातां तौ ध्रुबसूरगौ । ..,
ततो धनकलिकावर्गयुको घु वर्गतः ॥ ११ ॥ ...,,