पृष्ठम्:सिद्धान्तदर्पणः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युकसोज्वलकृपालेकुलप्रसूत-
श्रीचन्द्रशेखरकृत गणितेऽक्षिसिके ।
सिधानदर्प उपातिबालबोधे
सदका निगमद्दशमः प्रकाशः ॥ ३८ ॥

इति श्री चन्द्रखरसिंह सिद्धादर्पये त्रिप्राधिकार
परिचवनी गोम दशमः मशः ।




एकादशः प्रकाशः ।

अच्युतिवर्णनम् ।

खत्रधारा चरता खेचराणां दवीयसाम् ।
लोकैश्या युतियुद्धमुच्यते सदसत्फलात् ॥ १ ॥
सू-ताराहाणामन्योऽयं स्याता युद्धसमागमौ ।
समागमः शयान सूर्येणारा मयः सह । इति ॥ ३ ॥
अशी समकली झवा ध्रुवसूचसमौ ततः ।
स्वदेशे यामप्रसौम्य विम्याच्यं साधयेत्ततः ॥ ३ ॥
४-भीन्ने मन्दाधिकेऽतीतः संयेागा भवितान्यथा।
इयोः प्रात्यायिनारेवं चक्रिणास्तु विपर्ययात् । इति ॥ ४ ॥
अव क्राधिके वक्रियेथेऽवले ऽधिके गतः ।
भन्दशीघ्रगास्त वक्रसध्योर्गतैयता ॥ ५ ॥
अहान्तरकलाः स्वखभुक्तिलिला समाहताः ।
भुज्यन्तरेण विभजेदगुलामविलोमयः ॥ ६ ॥
इयेार्षक्रियथैकस्मिन् शुक्रियेागेन ता भजेत् ।
ब्धं लिप्तादिक औध्यं गते देयं भविष्यति ॥ ७ ॥