पृष्ठम्:सिद्धान्तदर्पणः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, ,

इत्युलोज्वलद्धालुप्रसूत- ..।
श्रीचद्रशेखरखतौ गणितेऽपिद्मिहे ।।
सिद्दान्तदर्पण पारितबासबोध
सूर्यग्रहो मवमको व्यगमप्रकाशः ॥ ७८ ॥

এসি শীৱৰতিকাকী বিালক জিমন্ধবিস্কাৰ
सूर्यमवर्षको नाम अभ; अ। :

दशमः प्रकाशः।

परिक्षार्थनम्

अस्य भाषस्य मध्यमस्य काष्ठावगल्यै परिलेससम् ।
बदाम्यथ च्छेदकमर्कचन्द्रइयं येन भवेत्समचम् ॥ १ ॥
इबिले तिबंगधःखिते स्याद्रव्ये यथा नैव सधोसिंथे ।
सर्वच तञ्चन्द्ररवीषुमानसाम्येऽपि मध्येगमर्म तनुत्वम् ॥ ३ ॥
विलोक्यते च क्षितिजे महत्व प्राक्यूरिभितभतोऽलानि ।
सिंघानि तत्कलिकच्छिदाभिरामानसाचाकरणाय वये ॥ ३ ॥

विधी रवैद्योतकालश- .. .।
रिन्दाग्निदिग्१०३१४युक् त्रिगुणेन३४३८ भसः ।
छेदः कलानाभमुना इतना
फलानि विम्बेषु मिताङ्लानि ॥ ४ ॥

निम्न दिनाई निजमुन्नताब्य दिनाईभ भवति अिदा वा।
किंवा तमः सूपरेन्दुलिप्ताख्या३प्ताः सदा स्युस तदनुलानि ॥ ५ ॥
सुसाधिताया भुवि बिन्दुमैतं दत्वा ततः कर्कटकेन लेख्यम् ।
सत्राशसभार्थ५७।१८मिताङ्गलेम वृप्त खसंन्ने धनाश्रितं तत् ॥ ६ ॥