पृष्ठम्:सिद्धान्तदर्पणः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापतौलमजीवधि प्राविद्या ये मतासवः ।।
खारापासु गुपिताः सूक्ष्मायक्रासभि२१६००ताः ॥८॥
छायाङ्गस्याप्ययायातः सममशरुतः ।,
वाम्यनियर्न वाग्रागुञ्चिता लम्यमौयिका ॥ ८१ ॥
इश्कलैर्भला क्रान्तिब्यातो भुजज्यका !, ,
“ततः प्राग्वत्पदैछाया सूर्बी औरायने: स्फुटः ॥ २२ ॥.
चिभञ्जीवा३४३८१२गुणिता समविम्बत्रा अता ।
सममखशः स्यात् साऽभ्यस्सः वाचलीवया ॥ ३ ॥
परमापक्रमच्या१३००सः फलं भानार्भुजज्यका ।..
ततः केन्द्रं ततछायारविः प्राग्वदसौ सुटः ८४ ॥ ..
छायामाशिपथी निरूप्यत इह प्राज्ञैः सबै भूतले
नृते यत्तसशना न घटते सर्बत्र तत्सर्बदा ।
गोले तदुर्घटना भविष्यति बराक्षस्त्रिया वयते
राः काल हीयतेऽथ भयुतौ वकाव्यतारानुवैः ॥ ८५ ॥
मध्ये व्योमगतैयदृववशतो निमित्य मध्यां तनु
तां संस्कृत्य चलाशकैर्गतघटीरानीय राम्राईजात् ।
सूर्याक्रान्तथलांशसंस्कृतग्टहायोग्या घटीर्मध्या-
स्तयुग्मान्तरभुकमध्यभघटीः संयोज्य सस्ततः ॥ ८६ ॥
प्रोमार्कशुदलञ्च शिघटिका रात्री गताः स्युर्दिन ।
स्याइँनाथ युती भवत्युदयतः सूयस्व तर निर्गताः ।
इथं मध्यभभोग्यकालतपनाकान्तभुतान्तर-
क्षेत्राणाञ्च युतिर्दिनाईरहिता स्वादेष्यकालो मिशः ॥ १७ ॥
कालायद्यपि लम्नसिद्धिरुदिता भूयोऽत्र कौतूहला-
याम्योदवलयोईगोडुवशतो इग्दृक् २२चलायस्टाः ।