पृष्ठम्:सिद्धान्तदर्पणः.pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्दर्शकाखकसनार्थमथाभिधावे
निप्रश्नाकमकर्कशवालचक्रम् ।
सर्बोपकारकतया प्रथितं प्रकार्य
झालं सुदोपकरदास्यमतिप्रवीणैः ॥ १ ॥
दियाधनार्थमवनौ सुसमीकता
तोयैर्विलिख्य चतुरचि२४मिताइलेन ।
सूत्रेण मण्डलममुष्य समस्या मध्ये
सूर्या१२हुल सुसरलं मिदधीत शम् ॥ ३ ॥
ताग्रमाविशति यत्र यतो भिरति
प्राक्पश्चिमस्थित इने किल तत्र बिन्दु ।
दत्त्वा ततश्च शरबाहु२५समलेन
सुषेण विम्बयुगसे विदधीत धीमान् ॥ ३ ॥
या तत्परस्परसमामणोयरेखा..
मत्स्याङ्गतिर्भवति तन्मुखपुच्छमार्गः ।
चिहं भवेद् यमकुवेरदियोरिौज्मि :
प्राबिन्दुसस्कृतिरपक्रमजास्यभेदात् ॥ ४ ॥
याम्योत्तरापरि यइलायचीय-
- मीनेन वासवजलाधिपयोर्दिशौ स्तः । :-
दिनुध्यसूत्रकृतवृत्तचतुष्टयोद्य-
नैर्भवन्ति विदिशोऽन्तरजाश्चतस्रः ॥ ५ ॥