पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ ५०५३ अर्णसो लोपश्च ३३२७ अर्थाच्चासन्नि० १२७३. अर्थेन नित्यसमासो० ३०१८ अधचेति २४७८ अर्यक्षत्यिाभ्यां वा ३०९२ अर्हतो नुम्च १४८७ अहणां कर्तृत्वे १४८८ ३१०७ अलाबूतिलोमा० ५०४५ अवणान्ताद्वा १३३७ अवादयः कुष्टाद्यर्थे० अवारपाराद्विगृहीता० ५०५२ अव्ययस्य वा० ४१८७ अव्ययानाम्० ५०४० अशिष्टव्यवहारे० ४१८५ अश्मनो विकारे० ४५३४ अष्टका पितृदै० ३९५१ अष्टठनः कपाले० ४५९२ असंयुक्ता ये डल० ४५७ ० ० कौमुदीपूर्वार्धगतवार्तिकसूचिकाः । २४५३ असितपलितयो० ३९७३ अस्तोश्चेति व० २६९० अस्मिन्नर्थेऽणु डिद्वा० ५०३७ अस्य सम्बुद्ध वा० ४८५१ अहरादीनां प० ३३५३ अहहणं द्वन्द्वार्थम् अह्नः खः क्रतौ अभा २९५५ अाकषात्पपा० ३० ७८ २७४६ आख्यानाख्यायिके० १९१६ | ३३३४ आग्नीध्रसाध ० १९४१ || २४७७ अाचवायोदणत्वञ्च ११०९ आदिखादोर्न ३३३९ आद्य दिभ्य उ० १६९९० | १६३३ अब्ग्रहण व्यथम० ५०५ || १५५७ आबन्तो वा १७८८ || ३२१३ आमयस्योप० ३८९८ ६३४ १८३० | ४५२८ आशिषि चुन० ६९३ || २४३३ आसुररुपस ९४१ || ३०५७ आहतप्रकरणे ७८० | ५९५२ आहौ प्रभूतादिभ्य १३१३ २७४९ इकन्पदोत्तरपदा० १२४२ | २७५० / ) २११८ |४५१२ इकारादाविति० १३२४ } ३९५८ इक चरतावुप० ५६८ || ३९७७ इत्येऽनभ्याशस्य १५१४ || ३२४७ इदम इश सम० ४६४ |३२४९ इदमोऽशुभावो० ८०७ || २४४९ इयं त्रिसूची पु० २९३ |३९६३ इयडुवड्भाविना० २१४७ |४९८५ इरिकादिभ्यः प्र० ९६ | १२३६ इवेन सामासो० १२० ८ ४३६ || २५५७ ईकक्चव १७२ ६९६ ईयसो बहुव्रीहे० १३१६ ईषदुणवचनेनेति १२५१ | ५४६ उगिद्वर्णग्रह० ४९९० उत्तरपद यत्प्रा० १६२५ | ४५२९ उत्तरपदलोपे० १७७७ || ३९६१ उत्तरपदस्य चेति० १२७० १२८८ उत्तरपदेन परिमाणिना २०९३ ५०५ ५४० २१११ ८२१ १९२८ १९७९ ४६४ ४७७ १५४९ १२७० १५६ १९७० १९७० ४९३ १०५१ १० ७७ ७५५ १०५५ ४६४ ७१६