पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

कौमुदीपूर्वार्धगतसूत्रसूचिका १४११ पार्श्वम् | सूत्रम् पार्श्वम् १५११ रैवतिकादिभ्यश्छः(४-३-१३१) ७८३ || १०३९ वनं पुरगामिश्रका० (८-४-४) ६५१ ३३९ रोः सुपि (८३-१६) २३ ४५६ वनो र च (४-१-७) ३४० २११६ रोगाच्चापनयने (५-४-४९) ९३८ || ८९५ वन्दिते भ्रातुः (५-४-१५७) ५८७ १२९० रोणी (४-२-७८) ७७३ | ८८० चयसि दन्तस्य०(५-४-१४१) ५८३ १३४७ रोपधेतोः प्राचाम्(४-२-१२३) ७४८|१९३६ वयसि पूरणातू (५-२-१३०) ८८९ १७३ रो रि (८-३-१४) १०५ || ४७८ वयसि प्रथमे (४-१-२०) ३६ १७२ रोऽसुपि (८-२-६९) १०५ | | १३०१ वरणादिभ्यश्च (४-२-८२) ७३७ ४३३ र्वोरुपधाया दीर्घ इक:(८-२-७६)२९३ | १४४२ वर्गान्ताश्च (४-३-६३) ७६८

           ल                 १०६३ वर्चस्केऽवस्करः (६-१-१४८) ६६०

५५२ लक्षणेत्थंभूताख्यान०(१-४-९०)४१६ | १७८७ वर्णदृढादिभ्यःष्यञ्(५१-१२३)८४९ ६६८ लक्षणेनाभिप्रती आ०(२-१-१४)४८० || ४९६ वर्णादनुदात्तात्तोप०(४-१-३९) ३७० १६०२ लवणाट्ठञ् (४-४-५२) ८०२ | १९४० वर्णाद्रह्मचारिणि (५२-१३४) ८८९ १५७४ लवणाल्लुक् (४-४-२४) ७९७ | २०९९ वर्णे चानिले (५-४-३१) ९३४ १९५ लशकतद्विते (१-३-८) ११८ || ७५० वर्णो वर्णेन (२-१-६९)५२० १२०३ लाक्षारोचनाट्टक् (४-२-२) ७०८|१३२३ वर्णौ बुक् (४-२-१०३) ७४३ १४०८ लुक्तद्धितलुकि (१-२-४९) ७६१ || १७५४ वर्षस्याभविष्यति (७-३-१६) ८३९ १११२ लुक्स्त्रियाम् (४ १-१०९) ६८४ || १३८९ वर्षाभ्वष्टक् (४-३-१८) ७५६ १२९४ लुपि युक्तवद्द्यक्तिव०(१२-५१)७३५ || २८२ वर्षाभ्वश्च (६-४-८४) १७६ १५४५ लुप्च (४-३-१६६)७९० १७५३ वर्षोल्लुक् च (५-१-८८)८३९ १२०५ लुबविशेषे (४ २-४) ७०९ | १०४० वले (६-३-११८)६५२ १२९६ लुब्योगाप्रख्यानातू (१-२-५४) ७३५ || १६३८ वशं गतः (४-४-८६) ८०९ २०५३ लुम्मनुष्ये (५-३-९८) ९१९ || १२७३ वसन्तादिभ्यष्टक् (४-२-६३) ७२८ १७१० लोकसर्वलोकाट्ठञ् (५-१-४४) ८२८ | ३३४ वसुस्रंसुध्वंस्वनड़ु० (८-२-७२) २२७ ६७ लोपः शाकल्यस्य (८-३-१९)४८ ४३५ वसोः सम्प्रसारणम्(६-४-१३१)२९७ ८७३ लोपो व्योर्वलेि (६-१-६६) ५८१ | २०५६ वस्तेर्ढञ् (५-३-१०१)९२० १९०७ लोमादिपामादि०(५-२-१००) ८८० | १५६३ वस्रकयविक्रयाट्टञ् (४-४-१३) ७९५ २०९८ लाहृतान्मणौ (५-४-३० ) ९३४| १७१७ वस्रद्रव्याभ्यांठन्कनौ (५-१-५१)८३०

            ल                ११८२ वाकिनादीनां कुक्च(४-१-१५८)७०१

११११ वतन्डाञ्च (४ १-१०८) ६८४ | ९३ वाक्यस्य टेः प्लुत०(८-२-८२) ६६ १६८८ वतोरिङ्वा (५-१-२३) ८२२|२१४३ वाक्यादेरामन्त्रित०(८-१-८) ९४७ १८५३ वतोरिथुक् (५-२-५३) ८६८ || ९९४ वा घोषमिश्रशब्देषु(६-३-५६) ६३७ वत्सशालाभिजेि० (४-३-३६) ७६३| १९३० वाचेो ग्मिनिः (५२-१२४)८८७ १९०५ वत्सांसाभ्यां काम०(५-२-९८)८७९| २१०३ वाचो व्याहृतार्थायाम्(५-४-३५)९३५ २०४६ वत्सोक्षाश्चर्षभेभ्य० (५-३-९१)९१७ | १९३५ वातातीसाराभ्यां०(५-२-१२९)८८८ १०३८ वनगिर्योः संज्ञायां०(६-३-११७)६५१ | ३२७ वा द्गुहमुहष्णुहष्णि०(८-२-३३)२२३

९८१ ४८ ८ ८७