पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६८
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

अजादौ प्राग्दीव्यतीये विवक्षिते गोत्रप्रत्ययस्यालुक्स्यात् । गर्गाणां छात्त्राः । 'वृद्धाच्छः' (सू १३३७) ।

१०८२ । आपत्यस्य च तद्वितेऽनाति । (६-४-१५१)

हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । 'प्राग्दीव्यतीये' किम् । गर्गेभ्यो हितं गगयम् । “ अचि' किम् । गर्गेभ्यः आगतं गर्गरूप्यम् ।

१०८३ । यूनि लुक् । (४-१-९०)


अजादावित्यादिना । गोत्रप्रत्ययस्येति ॥ गोत्रार्थकप्रत्ययस्यत्यर्थः। लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लब्धम् । गगर्गाणां छात्रा इति । वक्ष्यमाणोदाहरणविग्रहप्रत्ययदर्शनमिदम् । गर्गस्य गोत्रापत्यं गाग्र्यः । 'गर्गादिभ्यो यञ्' । गर्गस्य गोत्रापत्यानीति बहुत्वविवक्षायां यञि कृते तस्य “यञञोश्च' इति लुकि गर्ग इति भवति । तथाच गर्गस्य गोत्रापत्यानि गार्ग्याः इति विग्रहवाक्यार्थः । वृद्धाच्छ इति ॥ गाग्र्यशब्दादुक्त्तेऽर्थे छप्रत्यय इत्यर्थः । छस्य ईयादेशः, तस्मिन्भविष्यति अजादौ परे “यञ्जोश्च' इति प्राप्तो लुड् न भवति । तथाच गार्ग्य ईय इति स्थिते 'यस्येति च' इति यञोऽकारस्य लोपे गार्ग्य् ई इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह । आपत्यस्य च ॥ अनातीति च्छेदः । “ढलापाऽकद्रा' इत्यतो लोप इत्यनुवर्तते । 'सूर्यतिष्य' इत्यतो य इति षष्ठ्यन्तमनुवर्तते । 'हलस्तद्धितस्य' इत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह । हलः परस्यापत्ययकारस्येति ॥ अपत्यार्थ कयकारस्येत्यर्थः । यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नासध्छद्यत्वम्, आरम्भसामथ्यात् । 'हलस्ताद्धतस्य ' इति यलोपस्यात्र प्रसक्तावापि न्याय्यत्वादिदमेव भवति । गर्गीयमिति ॥ ‘तस्मै हितम्’ इति गार्ग्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाभावात् तस्मिन्परे “यञञोश्च' इति यञो लुग्भवत्येवेति नादिवृद्धिरिति भावः । गर्गरूप्यमिति ॥ हेतुमनुष्येभ्यः’ 'इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेऽप्यजादित्वाभावात्तस्मिन्परे यञः लुङ् न। यदि तु अजादौ प्राग्दीव्यतीये प्रत्यये परे इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृते अलुग्विधिः प्रवर्तत, नतु ततः प्राक् । एवञ्च छप्रवृत्तेः प्राक् 'यञञोश्च' इति यञो लुकि कृते आदिवृद्धेर्निवृत्तौ गर्गशब्दस्य वृद्धित्वाभावात् ततः छो न स्यात् । आणि सति गार्गाः छात्राः इत्येव स्यात् । अजादौ प्रत्यये विवक्षित इति व्याख्याने तु छप्रत्यये विवक्षिते तत्प्रवृत्तेः प्रागेव याञि अलुग्विधेः प्रवृत्तौ यञ्जन्तस्य वृद्धत्वात् छो निर्बाधः । यलोपविधौ आपत्यस्येति किम् । सङ्काशेन निवृत्तं नगरं साङ्काइयं ‘सङ्काशादिभ्यो ण्यः’ ततो भवार्थे ‘ध०न्वयोपधात्’ इति वुञ् । तद्धिते किम्, गाग्र्ये-गाग्र्ययोः । अनातीति गाग्र्यायणः । यूनि लुक् ॥ प्राग्दीव्यत इत्यनुवृत्तेः प्रत्ययाधिकाराच प्राग्दीव्यतीये प्रत्यये इति लभ्यते । अचीति प्रत्ययविशेषणं, तदादिविधिः, विषय सप्तम्येषा, नतु परसप्तमी । तदाह । अजादौ प्राग्दीव्यतीये विवक्षिते इति ॥