पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/171

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ r^ [ईदन्त त्वमि शसि डौ च विशेष' । वातप्रम्यम् । वातप्रम्य । वातप्रम्यि । * एरनेकाच -' (सू २७२) इति वक्ष्यमाणो यण् । प्रधीवत् । बह्वय श्रेयस्यो यस्य स बहुश्रेयसी । दीर्घडयन्तत्वात् “ हलूडयाप्' (सू २५२) इति सुलोप । ܠ २६६ । यू स्त्र्याख्यौ नदी । (१-४-३) ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्त. ।। * प्रथमालिङ्गग्रहणश्च ’ (वा १०३६) पूर्व रूत्रयाख्यस्योपसर्जनत्वेऽपि इदानी नदीत्व वक्तव्यमित्यर्थे । 'घुमास्था” इति ईत्त्वे वातप्रमीशब्द इति केचित् । तन्न । “ ईत्त्वमवकारादौ” इति वार्तिकविरोधात् “ मीञ् हिसायाम् ' इति मीधातो क्किपि तु वातप्रमीशब्दो निर्बाध । वक्ष्यमाणो याणिति ॥ अमि पूर्वरूप, शसि पूर्वसवर्णदीर्घं, डौ सवर्णदीर्घं, च बाधित्वा परत्वात् * एरनेकाच ? इति यण् । ईकारान्तवातुत्वादिति भाव । प्रधावदिति ॥ प्रकृष्ट भ्यायतीति प्रधी । ' ध्यायतस्सम्प्रसारणञ्च ' इति क्रिपि यकारस्य सम्प्रसारणमिकार । * सम्प्रसारणाच्च ? इति पूर्वरूपम् ।। * हल ? इति दीर्घे । अस्य च ईकारान्तधातुत्वात् अमि शसि डैौ च * एरनेकाच ? इति यणादेश । बह्वयः. इति ॥ * बह्वादिभ्यश्च ? इति ङीष् । श्रेयस्यः इति ॥ अतिप्रशस्ता इत्यर्थे ।। * द्विवचनविभज्योपपदे ? इति ईयसुन् ।। * प्रशस्यस्य श्र ? इति श्र ।। * उगितश्च ? इति ङीप् । बहुश्रेयसीति ॥ * स्त्रिया पुवत् ’ इति पुवत्त्वम् । “ गोस्त्रियो ' इत हृस्वस्तु न । 'ईयसो बहुत्रीहेर्नेति वाच्यम्' इत तान्नषेधात् । बहुश्रेयसी स् इति स्थिते प्राकिया दर्शयति । दीर्घडयन्तत्वादिति ॥ ननु श्रेयसी शब्द एव डयन्त । प्रल्ययग्रहणे यस्मात् स विहितस्तदादेरेव ग्रहणात् । नच * स्त्रप्रल्यये न तदादिनियम ' इति निषेधान्नेह तदादिनियम इति वाच्यम् । अनुपसर्जन एव स्त्रीप्रल्यये हि न तदादिनियम इति प्रतिषेधः । इहतूपसर्जनत्वात्तदादिनियमोऽस्त्येवेति चेदस्तु श्रेयसीशब्दस्यैव डयन्तत्व, नतु बहुश्रेयसीशब्दस्य । तथाच हत्डयादिलोपोऽत्र निर्बाध । सी डयन्तात् श्रेयसी शब्दात्परत्वस्य अनपायात् । नहि हल्डयाब्भ्य इति विहितविशेषणम् । प्रमाणाभावात् । या सा का इल्यादावव्याप्तश्च । तत्र सोष्टाबन्ताद्विहितत्वाभावात् । यत्तत्किमिति हलन्तेभ्यस्सुबुत्पत्तै त्यदाद्यत्वे सलेीव टाप प्रवृत्ते । नच तत्र हलन्तद्विहितत्वेन निर्वाहश्शङ्कृष्य । य स क इत्यादावद्रिव्यासेश्च । कर्ता सखा इत्यादावव्यासेश्रेत्यास्ता तावत् । * दोघांजसि च ” इति पूर्वसवर्णदीर्घनिषेधे यणि बहुश्रेयस्यौं । बहुश्रेयस्य । हे बहुश्रेयसी स् इत स्थिते नदांकार्य वक्ष्यन् नर्दासज्ञामाह । यूस्त्र्याख्यौ नदी ॥ ईश्व ऊश्व यू । पूर्वसवर्णदीर्घ । “ दीर्घाजसि च ” इति निषेधाभावश्छान्दस । व्याख्यानाद्दीर्घयोरेव ग्रहणम् । स्त्रियमाचक्षाते स्त्रयाख्यौ । शब्दाविल्यथौछभ्यते । यू इति तद्विशेषणम् । तदन्तविधि । स्त्रियामिल्यव सिद्धे आख्याग्रहण निल्यात्रीलिङ्गलाभार्थम्। द्वित्वे नर्दात्येकवचन छान्दसम्। तदाह । ईदू दन्तावित्यादिना ॥ यूं किम् । मात्रे ।। * आण्नद्या ? इति न भवति । स्त्रीलिङ्गाविति