पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१२
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३५१ । यावति विन्दुजीवोः । (३-४-३०)

यावद्वेदं भुङ्गे । यावलभते तावदित्यर्थः । यावज्जीवमधीते ।

३३५२ । चर्मोद्रयोः पूरेः । (३४-३१)

क्रमणात्यव । चमपूर स्टणात । उद्रपूर भुङ्ग ।

३३५३ । वर्षप्रमाण उऊलोपश्चास्यान्यतरस्याम् । (३-४-३२)

कमण्युपपद पूरणमुल्स्यादूकारलापश्च वा समुदायेन वर्षप्रम गम्य । गाष्पदपूर दृष्टा देवः । गाष्पदप्र दृष्टा देवः । “अस्य' इति किम् । उपपदस्य

३३५४ । चेले क्रेोपेः । (३-४-३३)

चलाथपु कमसूपपदषु कापणमुल्स्याद्वषप्रमाण । चलद्वक्ताप शब्दाययन् वृष्टो देवः । वस्राक्रोपम् । वसनक्रोपम् । यथा वर्षणे वस्रम् शब्द्यते तथा ऽवषेदित्यर्थे

३३५५। निमूलसमूलयोः कषः । (३-४-३४)

कर्मणीत्यवे । कषादिष्वनुप्रयोगं वक्ष्यांत । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकार्ष कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसंबन्धाद्धेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभाव: ।


अकर्मकत्वादिति भाव । यावति विन्द्जीवोः ॥ यावच्छब्दे उपपदे विन्दतेः जीवतेश्च णमुलित्यर्थः । इह पूर्वकाल इति न सम्बछद्यते, अयोग्यत्वात् अप्रतीतेश्च । एवमन्यत्रापि । यावज्जीवमधीते यावन्त काल जीवति तावन्तङ्कालमधीते इत्यर्थ । “ अकर्मकधातुभिर्योगे' इति कर्मत्वात् यावच्छब्दाद्वितीया । चमद्रयोः पूरेः ॥ चर्मणि उदरे च कमण्युपपद पूरयत र्णमुलित्यर्थः । चर्मपूरं स्तृणातीति ॥ चर्म पूरयन् छादयतीत्यर्थः । गोष्पदप्रमिति । पूरेर्णमुलि णिलोपे ऊलेोपपक्षे च रूपम् । अत्र वृष्टगोष्पदपूरणक्षमत्वादल्पत्वङ्गम्यते । अस्येति किमिति । पूरेरित्यर्थकम् अस्यति किमर्थमित्यर्थः । मूषिकाबिलप्रमिति । अस्येत्यनुक्तौ उपपदेऽपि ऊकारस्य लोपः स्यादिति भावः । चेले झोपेः ॥ चल इत्यर्थग्रहणम्, व्या ख्यानादिति भाव । 'क्नूयी शब्दे’ इति चुरादौ । तदाह । चेवलं क्रोपमिति ॥ क्रोपशब्दार्थ स्फोरयति । शब्दाययन्निति ॥ वर्षप्रमाण स्फेरयितुमाह । यथा वर्षण इति । निमूलसमूलयो कषः । निमूले समूले च कर्मण्युपपद कषर्णमुलित्यर्थ । वक्ष्यतीति ॥ “कषादिषु यथाविध्यनुप्रयोग.’ इति णमुल्प्रकृतेरनुप्रयोगं वक्ष्यतीत्यर्थः । न सम्बद्धद्यते इति । अयोग्यत्वादप्रतीतेश्च इति भावः । णमुल्प्रकृतेरनुप्रयुज्यमानधातोश्च