पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६९१
बालमनोरमा

३२८४ । ण्यासश्रन्थो युच् । (३-३-१०७)

अकारख्यापवादः । कारणा ! हारणा । आसन्ना श्रन्थना । *घट्टिव न्दिविदिभ्यश्चेति वाच्यम्’ (वा २२२२) । घट्टना इषेरनिच्छार्थख्य' (वा २२२३) । अन्वेषणा *परेवो' (वा २२२४) पयेंषणा परीष्टि

३२८५ रोगाख्यायां ण्वुल्बहुलम् । (३-३-१०८)

प्रच्छर्दिका वामि: । प्रवाहिका ग्रहणी । विचचिका पाम अर्द, शिरोऽर्ति धात्वर्थनिर्देशे ण्वुल्वक्तव्य:’ (वा २२५५) । आसिका शायिका । “इक्श्तिपौ धातुनिर्देशे' (वा २२२६) । पचिः-पचति त्कार:’ (वा २२२७) । निर्देश इत्येव


वाच्यम्’ इति च वार्तिकात्तयोरुपसर्गत्वात्तत्पूर्वकादादन्ताद्धातोरड्प्रत्ययात्मककृत्प्रत्ययरूपा रित्यर्थः । वृत्तिरिति णत्वस्याप्युपलक्षणम् । तेन अन्तर्धा-अन्तर्धि —अन्तर्णयतीत्यादीति दिक ण्यास ण, आस, श्रन्थू, एभ्य स्त्रिया भावादषु युक् स्यादित्यथ अ प्रत्ययात्' इति विाहतख्यत् त्यथ अण्यन्तत्वाद्युचवा वाघ' । वदनात लाभार्थाद्विदेर्युच् । व्याख्यानात् । ‘विद ज्ञान' इत्यस्य तु वित्ति विद वेदनाज्ञाननिवासेषु इत चुरादस्तु ' ण्यासश्रन्थ' इति युचि वदनल्यांप इषरनिच्छार्थस्येति ॥ युज्वक्तव्य अन्वषणात मार्गणे इत्यर्थ इच्छाया तु अन्विष्टिः । परेर्वेति ॥ परि डयथ रोगाख्यायां ॥ त्रियामित्ये प्रच्छर्दिकेत्यस्य विवरणम् । वमिरिति प्रवाहकत्यस्य विवरणम् ग्रहणीति ॥ अतिसारविशेषः । विचर्चिकेत्यस्य विवरणम् । पामेति ॥ कचिन्नेति ण्वुलात शषः । बहुलप्रहृणादात भाव अर्देति ॥ अर्तिशब्दस्य “अर्द हिसायाम्' इति प्रकृतिदर्शनमिदम् । शिरोऽर्तिरिति ॥ शिर पीडेत्यर्थ अर्दे क्तिन् । “तितुत्र' इति धात्वर्थनिर्देश इति ॥ धात्वर्थे निर्देष्टव्ये धातोः स्वार्थे ण्वुल बहुलमित्यर्थ स्त्रियामित्येव । अासिका । शायिकेति आसन शयनमित्यर्थः । इक्श्तिपाविति धातुस्वरूपे निर्देष्टव्ये इक्श्तिपौ वक्तव्यावित्यर्थः । धातुस्वरूपमेव वाच्यमिति फलितम् । पचि पचतिरिति पचधातुरित्यर्थ शित्वेन सार्वधातुकत्वाच्छप् । अकर्तृवाचकत्वे ऽपि उपसर्गात्सुनोतिसुवति' इति निर्देशात् शबादिविकरणाः । शिक्त्वसामथ्र्यादिति तु प्राञ्च तन्न पिबतिः गायतिरित्यादौ पिबाद्यादेशप्रवृत्त्या आत्वनिवृत्त्या च शित्वस्य चरितार्थत्वा दित्यलम् । अत्र स्त्रियामिति न सम्बछद्यते । व्याख्यानात् । वर्णत्कार इति ॥ वार्तिकम् निर्देश इत्येवेति ॥ अ, इ, उ इत्यादिवर्णनिर्देशे कर्तव्ये वर्णानुकरणात् अ, इ, उ इत्यादिप्रातिपदिकात्स्वार्थे कारप्रत्ययः स्यादित्यर्थ अकार इति ॥ अवर्ण इत्यर्थ इह कारप्रत्ययस्य धातोरविहितत्वेऽपि अधिकारबलात् कृत्संज्ञा अतः प्रातिपदिकत्वात् मिल