पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७७७
कौमुद्युत्तरार्धगतसूत्रसूचिकाः।

पार्श्वम् | सूत्रम् पार्श्वम् २७४१ अपाद्वदः (१-३-७३) ४२२ | २८५१ अर्यः स्वामि० (३-१-१०३) ४८२ २९६७ अपे शतमसोः (३-२-५०) ५१९ | २९२६ अर्हः (३-२-१२) ५०८ ३१२४ अपे च लषः (३२-१४४) ५६३ |३११३ अर्हः प्रशसायाम् (३-२-१३३)५६० ३२७९ अ प्रत्ययात् (३-३-१०२) ६८९ | २८२२ अहें कृत्यतृचश्च (३-३-१६९) ४६९ २७७३ अभिज्ञावचने लट् (३-२ ११२)४५४ |३११६ अलकृञ्निराकृङ०(३-२-१३६)५६० ३१९३ अभिनिसः स्तनः० (८-३-८६) ६७० । ३३१६ अलखल्वोः प्रति० (३-४-१८) ७०० २७४६ अभिप्रल्यतिभ्यः० (१-३-८०) ४२५ | ३४४२ अवचक्षे च (३-४ १५) ७२५ ३२१८ अभिविधौ भाव० (३-३-४४) ६७५ |२८४९ अवद्यपण्यवर्या० (३-१-१०१) ४८१ ३९१९ अभेर्मुखम् (६-२-१८५) ७६१ |३५२४ अवपथासि च (६-१-१२१) ७३० ३०६५ अभेश्चाविदूर्ये (७२-२५) ५४६ |३४१६ अवयाः श्वतवाः० (८-२-६७) ७२३ २४१७ अभ्यस्तख्य च (६१ ३३) १७६ |२२७३ अवाञ्चालम्बना० (८-३-६८) ५७ ३६७३ अभ्यस्तानामादिः (६ १ १८९)७४१ | २७२४ अबाद्रः (१-३-५१) २२९० अभ्यासस्यासवर्णे (६-४-७८ ) ६६ | ३२२६ अवे ग्रहो वर्षप्रति०(३३५१) ६७६ २४३० अभ्यासाच (७-३-५५) १८३ | ३२९९ अवे तृस्रोर्घञ् (३-३-१२०) ६९६ २१८२ अभ्यासे चर्च (८-४-५४) १२ | ३४१५ अवे यजः (३-२-७२ ७२३ ३४०३ अभ्युत्सादयां० (३-१४२) ७२२ |३१८९ अवोदैधौद्मप्रश्रथ० (६४-२९) ६६८ २९७० अमनुष्यकर्तृके च (३२ २५३) ५१९ |३१९७ अवोदोर्नियः (३-३-२६) ६७१ ३८२३ अमहन्नव नगरे० (६-२-८९) ७५४ |३३८१ अव्ययेऽयथाभिप्रे०(३-४-५९) ७१८ २८७४ अमावस्यदन्यतर०(३-१-१२२)४८८ | ३५१९ अव्यादवद्यादव०(६१-११६) ७२९ ३५०३ अमु च च्छन्दसि (५-४-१२) ७२८ || २६६१ अशनायोदन्य० (७-४ ३४) ३७० ३५६२ अमो मश् (७-१-४०) ७३२ | २५३३ अश्रेोतश्च (७४ ७२ २५४ ३६०४ अन्नरूधरवरि० (८-२-७०) ७३५ || २६६२ अश्व क्षीरवृषलवणा०(७-१-५१) ३७१ २९१८ अम्बाम्बगोभूमि० (८३-९७) ५०६ |३५९० अश्वाघस्यात् (७-४-३७) ७३४ २६४९ अयड्यि क्डिति (७४ २२) ३४८ | ३४७२ अश्विमानण् (४-४-१२६) ७२७ ३२९५ अयन च (८-४२५) ६९५ || ३७१८ अष्टनो दीर्घत् (६-१ १७२) ७४७ ३३९० अयस्मयादीनि० (१-४२०) ७२१ |२२४२ असयोगाछिट्कित् (१-२-५) ३६ २३११ अयामन्ताल्वाय्ये० (६-४५५) ८८ | २१८३ असिद्धवदत्राभात् (६-४-२२) १३ ३८३४ अरिष्टगौडपूर्वे च (६-२-१००) ७५५ |३४६९ असुरस्य स्वम् (४-४-१२३) ७२६ २९४२ अरुद्विषदजन्तस्य० (६३-६७)५१३ |२९५१ असूर्यललाटयेोई० (३-२-३६) ५१५ २४९३ अर्तिपिपत्यश्च (७४ ७७) २२२ |२२२५ अस्तिसिचोऽपृत्ते (७-३-९६) २८ ३१६५ अर्तिलधूसूखन० (३-२-१८४) ५७३ || २४७० अस्तेभू. (२-४-५२) २०७ २५७० अर्तिहीव्लीरी० (७-३-३६) २९१ | २१६४ अस्मद्युत्तमः (१-४-१०७) ३७७८ अर्थे (६-२-४४) ७५२ |३३७९ अस्यतितृषोः० (३४-५७) ७१८ ३०६४ अर्देः सनिविभ्यः (७-२-२४) ५४६ |२४३८ अस्यतिवक्ति० (३ १-५२) १८८ ३८२४ अर्मे चावर्ण० (६-२-९०) ७५४ | २५२० अस्यतस्थुक् (७-४-१७) २४६ 98 ४१२