पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७७३
लिङ्गानुशासनप्रकरणम्।

जले' इति विश्वः । शलाकावाची तु त्रियाम् । तथा च ‘जानपद-' (सू५००) आदिसूत्रे णायेविकार डीषि । कुशी । दारुणि तु टाप् “कुशा वानस्पल्याः स्थ ता मा यात' इति श्रुतिः । अतः कृकमि-' (सू १६०) इति सूत्रे 'कुशाकणfषु' इति प्रयोगश्च । व्याससूत्र च–“हानौ तूपायनशब्दशषत्वात्कुशाच्छन्दः’ इति । तत्र शारीरकभाष्येऽप्येवम् । एव च श्रुतिसूत्रभाष्या णामकवाक्यत्वे स्थित आच्छन्द इत्याड़प्रश्लेषादिपरो भामतीग्रन्थः प्रोढिवादमात्रपर इति विभावनीय बहुश्रुतैः ॥ १७९ 'गृहमेहदेहपट्टपटहाष्टापदाम्बुढककुदाश्च' ॥

इति पुंनपुंसकाधिकार ।

१८० “ अवशिष्टलिङ्गम् ' ॥ १८१. अव्यय कातयुष्मदस्मद ’ ॥ १८२. * ध्णान्ता सङ्कया' । शिष्टा परवत् एक पुरुषः । एका स्री । एक कुलम् ॥ १८३ “गुणवचन च । शुछ पट । शुक्रा पटी । शुक्र वस्रम् ॥ १८८. 'कृत्याश्च' ॥ १८५ * करणाधिकरणयोल्युट्'। १८६. सर्वादीनि सर्वेनामानि ' । स्पष्टार्थेय त्रिसूत्री ॥

इति लिङ्गानुशासनप्रकरणम् ।
॥ इति श्रीभट्टोजिदीक्षितविरचिता वैयाकरणसिद्धान्तकौमुदी समाप्ता ॥