पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५५३
बालमनोरमा ।

शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्धमनु जीर्णः । पक्षे प्राप्ता गङ्गा तेनेत्यादि ।

३०८७ । क्तोऽधिकरणे च ध्रव्यगतिप्रत्यवसानार्थेभ्यः। (३-४-७६)

एभ्योऽधिकरणे क्तः स्यान् । चाद्यथाप्राप्तम् । ध्रौव्यं स्थैर्यम् 'मुकुन्दस्यासितामदमिदं यातं रमापते. ।

पक्षे आसेरकर्मकत्वात्कतरि भावे चव । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि च । रमापतिरिदं यात । तेनेदं यातम् । भुजे कर्मणि । अनन्तेनेदं भुक्तम्। कथं भुक्ता ब्राह्मणाः’ इति । भुक्तमस्ति एषामिति मत्वर्थीयोऽच् । वर्तमान इत्यधिकृत्य ।


अतो नाकर्मकत्वादिह प्राप्ति । शिवमुपासित इनि । शिवम्परिचरितवानित्यर्थ । उपवेश नाथकत्व अक्कमकत्वऽाप इह उपसगवशन्नाथान्तरसक्रमकत्वादकमकत्यनन न प्राप्तिरिति भाव । यजादन्वात्सम्प्रसारणम् । “ शास इति ष । हरिदिने न भुक्तवानित्यर्थ । ‘उपान्वध्यास ' इति हरिदिनङ्कर्म । ततश्चाकर्म कत्वाभावादप्राप्तिः । राममनुजान इनि । अनुकृतवानत्यर्थः । अनुसृत्य जातवानिति वा । उपर्याक्रान्तवानित्यर्थ वश्व मनुजाण इात जधाता कर्तरि क्तः । 'ऋनः इति इत्त्व, रपरत्वं ‘हाल च' इति दीर्घः । ‘रदाभ्याम्' इति नत्व, णत्वम् । पक्षे इति । कर्तरि प्रत्ययाभावपक्षे इत्यर्थः । तक्तोऽधिकरणे च । ध्रीव्य गतिः प्रत्यवसानञ्च अर्थो येषामिति विग्रहः । भ्रौव्यार्थेभ्यः गत्यर्थेभ्यः प्रत्यवसानार्थेभ्यश्विित यावत् । चाद्यथाप्राप्तमिति ॥ कर्मकर्तृभावेवष्वपि यथासम्भवमित्यर्थः । ध्रौव्यमित्यस्य विवरण स्थैर्यमिति ॥ स्थिरीभवनम, उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितामद मिति ॥ श्रोकोऽयम् । आस्यते अस्मिन्नित्यासितम्, आसनमित्यर्थः। भ्रौव्यार्थस्योदाहरणमिदम् । इदं यानं रमापनेरिति । गत्यर्थस्योदाहरणम् । यायत गम्यते अस्मिन्निति यात, मार्ग इत्यर्थः । भुक्तमेतदनन्तस्येति ॥ भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानामिल्यथः । 'आधि करणवाचिनश्च' इति त्रिष्वपि कर्तरि षष्ठी । पक्षे इन ॥ अधिकरणे प्रत्ययाभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति ॥ ततश्च न कर्मणि इत्यर्थः । आसितो मुकुन्द तक इति ॥ आसितवानित्यर्थः । आसितं तेनेति ॥ भवे उदाहरणम् । गत्यर्थेभ्य इत ॥ तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थ । “लः कर्मणि च ? इत्यत्रादर्शनादिति भावः । भुजे कर्मणीति ॥ भक्षणार्थात्कर्मणि क्तः, न तु भाव । सकर्मकभ्यो भावे प्रत्ययस्य ‘लः कर्मणि' इत्यत्रादर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अन.भ धानादित्यर्थः । कथमिति ॥ भुजः कर्तरि क्ताभावस्योक्तत्वादिति भावः । सम,धते । भुक्त मस्त्येषामिति । अत्र गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययाऽस्त्यव । अविशेषात् 'अजर्य सङ्गतम् 70